________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [३७]/गाथा ||७५-८०|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
श्रीमलय गिरीया नन्दीवृत्तिः
॥१८॥
७५
H
१५
-८०||
'तं समासओ' इत्यादि, 'तत्' भतिज्ञानं 'समासतः' सझेपेण चतुर्विधं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतच, मतेविषयोतत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे, आभिनिवोधिकज्ञानी 'आदेसेणं ति आदेश:-प्रकारः, स च द्विधा-सामान्यरूपोमेदाकाल: विशेषरूपश्च, तत्रेह सामान्यरूपो ग्राह्यः, तत आदेशेन-द्रव्यजातिरूपसामान्यादेशेन सर्वद्रव्याणि-धर्मास्तिकायादीनि स्पृष्टतादि जानाति किञ्चिद्विशेषतोऽपि, यथा धर्मास्तिकायो धर्मास्तिकायस्य प्रदेशः, तथा धर्मास्तिकायो गत्युपष्टम्भहेतुरमूर्तो लोकाकाशप्रमाण इत्यादि, न पश्यति-सर्वात्मना धर्मास्तिकायादीन पश्यति, घटादींस्तु योग्यदेशावस्थितान् पश्यत्यपि, अथवा आदेश इति-सूत्रादेशस्तस्मात्सूत्रादेशात्सर्वद्रव्याणि-धर्मास्तिकायादीनि जानाति, न तु साक्षात् सर्वाणि पश्यति, ननु यत्सूत्रादेशतो ज्ञानमुपजायते तच्छ्रुतज्ञानं भवति तस्य शब्दार्थपरिज्ञानरूपत्वादथ च मतिज्ञानमभिधीयमानं वर्तते तत्कथमादेशः इति सूत्रादेशो व्याख्यातः?, तदयुक्त, सम्पग् वस्तुतत्त्वापरिज्ञानात , इह दि श्रुत-15 |भावितमतेः श्रुतोपलब्धेष्वपि अर्थेषु सूत्रानुसारमन्तरेण येऽवग्रहहापायाइयोबुद्धिविशेषाः प्रादुषष्यन्ति ते मतिज्ञानमेव, न श्रुतज्ञानं, सूत्रानुसारनिरपेक्षत्वात् , आह च भाष्यकृत-'आदेसोत्ति व सुत्तं सुओवल द्धेसु तस्स मइनाणं । पसरह २० तभावणया विणावि सुत्ताणुसारेणं ॥१॥" एवं क्षेत्रादिष्वपि वाच्यं, नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्र ॥१८॥ लोकालोकात्मकं, कालः सर्वाद्धारूपोऽतीतानागतवर्तमानरूपो वा, भावाश्च पञ्चस या औदयिकादयः, तथा चाह१ भादेश इति वा सूत्र भूतो तस्य मतिशानम् । प्रसरति तद्भावनया विनाऽपि सूपानुसारेण ॥१॥
दीप अनुक्रम [१२१
-१२८]
SARERatunintennational
~379~