________________
आगम
(४४)
प्रत
[३७]
||७५
-८०||
दीप
अनुक्रम
[१२१
-१२८]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [३७]/ गाथा || ७५-८० ||......... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
बोहिअनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिणिबोहिअनाणी आएसेणं सव्वकालं जाणइ न पासइ, भावओ णं आभिणिबोहिअनाणी आएसेणं सव्वे भावे जाणइ न पासइ । उग्गह ईहावाओ य धारणा एव हुंति चत्तारि । आभिणियोहियनाणस्स भयवत्थू समासेणं ॥ ७५ ॥ अत्थाणं उग्गहणंमि उग्गहो तह विआलणे ईहा । ववसायमि अवाओ धरणं पुण धारणं बिंति ॥ ७६ ॥ उग्गह इक्कं समयं ईहावाया मुहुत्तमर्द्ध तु । कालमसंखं संखं च धारणा होइ नायव्वा ॥७७॥ पुटुं सुणेइ सदं रूवं पुण पासई अपुटुं तु । गंधं रसं च फासं च बद्धपु वियागरे ॥ ७८ ॥ भासासमसेढीओ सदं जं सुणइ मीसियं सुइ । वीसेढी पुण सदं सुणेइ नियमा पराधाए ॥ ७९ ॥ ईहा अपोह वीमंसा, मग्गणा य गवसणा । सन्ना सई मई पन्ना, सव्वं आभिणिबोहिअं ॥ ८० ॥ से तं आभिणिवोहिअनाणपरोक्खं, [ से तं मइनाणं ] ॥ (सू०३७ )
१] अस्था उगणंच उप तद् वियाल । ववसाय अवायं धरणं पुण धारणं विति ॥ १ ॥ इति पाठान्तरापेक्षिणी मूळव्याख्याऽत्र ॥
For Plase Only
~378~
मतेर्विषयो
भेदाः कालः स्पृष्टवादि
www.yo