________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [३५-३६]/गाथा ||७४...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
Isil
श्रीमलय
गिरीया |
नन्दीवृत्ति
प्रत सूत्रांक [३५-३६]
॥१८॥
दीप अनुक्रम [११९-१२०]
SECCASSACROS
जइ नागहियं नजइ नानीहियं न यानाय । धारिजइ तं वत्थु तेण कमो उग्गहाईओ ॥१॥" अवग्रहश्च शब्दो-18
प्रतिबोधकऽयमिति ज्ञानात्पूर्व प्रवर्त्तमानोऽनिर्देश्यसामान्यमात्रग्रहणरूप एवोपपद्यते, नान्यः, अत एवोक्तं सूत्रकृता-'अव्यक्तं
दृष्टान्तो
मल्लकशब्दं शृणुयादिति, स हि परमार्थतः शब्द एव, ततः प्रज्ञापकस्तं शब्दमनूद्य तद्विशेषणमाचष्टे-अव्यक्तमिति, तं दृष्टान्तश्च शब्दमव्यक्तं शृणोति, किमुक्तं भवति? -शब्दव्यक्त्यापि व्यक्तं न शृणोति, किन्तु सामान्यमात्रमनिर्देश्यं गृहाती-18| सू. ३६ सर्थः, यदपि चोकं तेन प्रमात्रा शब्द इत्यवगृहीतमिति, तत्र शब्द इति प्रतिपादयति प्रज्ञापकः सूत्रकारो, नई पुनः तेन प्रमात्रा शब्द इति अवगृह्यते, शब्द इति ज्ञानस्यापायरूपत्वात्, तथाहि-शब्दोऽयमिति, किमुक्तं | भवति?-न शब्दाभावो, न च रूपादिः, किन्तु शब्द एवायमिति, ततो विशेषनिश्चयरूपत्वादयमवगमोऽपायरूपा एव, नावग्रहरूपः, अथ च अवग्रहप्रतिपादनार्थमिदमुच्यमानं वर्तते ततः शब्द इति प्रज्ञापकः सूत्रकारो वदति, न पुनस्तेन प्रमात्रा शब्द इत्यवगृह्यते इति स्थितं, तथा चाह सूत्रकृत्-'नो चेव ण' मित्यादि, न पुनरेवं जानाति-क एष शब्दादिरर्थ इति, शब्दादिरूपतया तमर्थ न जानातीति भावार्थः, अनिद्देश्यसामान्यमात्रप्रतिभासात्मकत्वादर्थावग्रहस्य, अर्थावग्रहश्च श्रोत्रेन्द्रियमाणेन्द्रियादीनां व्यञ्जनावग्रहपूर्वक इति पूर्व व्यअनावग्रहोऽपि द्रष्टव्यः, तदेवं सर्व
॥१८॥ त्राप्यवग्रहहापूर्वमवायज्ञानमुपजायते, केवलमभ्यासदशामापनस्य शीघ्रं शीघ्रतरमवग्रहादयः प्रवर्तन्ते इति कालसौ-181 म्यात्ते स्पष्टं न संवेद्यन्ते इति स्थितं । तत ईहां प्रविशति, इह केचिदीहां संशयमा मन्यन्ते, तदयुक्तं, संशयो हि
C२५
FaPramamyam uncom
A
murary.org
~373~