________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.......... मूलं [३५-३६]/गाथा ||७४...|| ........ ................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
पाप किमय शासनान्ता
प्रत
सूत्रांक [३५-३६]
नामाज्ञानमिति, ज्ञानांशरूपा चेहा, ततः सा कथमज्ञानरूपा भवितुमर्हति !, नन्बीहापि किमयं शासः किंवा शाः ? इत्येवंरूपतया प्रवर्तते, संशयोऽपि चैवमेव, ततः कोऽनयोः प्रतिविशेषः, उच्यते, इह यत् ज्ञानं शाङ्खशा-3 मल्लकगादिविशेषाननेकानालम्बते न चासद्भूतं विशेषमपासितुं शक्नोति, किन्तु सर्वात्मना शयानमिव वर्तते-कुण्ठीभूतं दृष्टनतश्च तिष्ठतीत्यर्थः, तदसतविशेषापर्युदासपरिकुण्ठितं संशयज्ञानमुच्यते, यत्पुनः सङ्कृतार्थविशेषविषये हेतूपपत्तिव्यापारर तया सद्भतार्थविशेषोपादानाभिमुखमसद्भूतविशेषत्यागाभिमुखं च तदीहा, आह च भाष्यकृत्-"जमणेगत्थालं.
बणमपज्जुदासपरिकुंठियं चित्तं । सयइव सबप्पणओ तं संसयरूवमन्नाणं ॥१॥ पुण सयथहेऊववत्तिवावारतप्परममोहं । भूयाभूयविसेसादाणचायाभिमुहमीहा ॥२॥" इह यदि वस्तु सुबोधं भवति विशिष्टश्च मतिज्ञानाव
रणक्षयोपशमो वर्तते ततोऽन्तर्मुहुर्तकालेन नियमात्तबस्तु निश्चिनोति, यदि पुनर्वस्तु दुर्बोधं न च तथाविधो विशिष्टो दमतिज्ञानावरणक्षयोपशमस्तत ईहोपयोगादच्युतः पुनरप्यन्तर्मुहूर्त्तकालमीहते, एवमीहोपयोगाविच्छेदेन प्रभूतान्यन्त
मुहूतानि यावदीहते, तत ईहानन्तरं जानाति-अमुक एषोऽर्थः शब्द इति, इदं च ज्ञानमवायरूपं, ततोऽस्मिन् ज्ञाने प्रादुर्भवति 'ण'मिति वाक्यालद्वारेऽपायं प्रविशति, ततः 'से' तस्य उपगतम्-अविच्युत्या सामीप्येनात्मनि परिणतं ।
ANSL
दीप अनुक्रम [११९-१२०]
१ यदने कार्यालम्बनमपयुदासपरिकुण्ठितं चित्तम् । कोत इव सर्वात्मना तत् संशयरूपमज्ञानम् ॥ १॥ यत्पुनः सर्वहेतूपपत्तिव्यापारतत्परममोधम् । भूताभूतविशेषादानल्यागाभिमुखमीहा ॥२॥
wwwmorary.org
~374~