________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [३१/गाथा ||७४...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
अवग्रहैका
प्रत
सुना
[३१]
दीप
श्रीमलय- उवधारणया सवणया अवलंबणया मेहा । सेत्तं उग्गहे (सू०३१) गिरीया
र्थिकानि नन्दीवृत्तिः
'तस्य' सामान्येनावग्रहस्य 'ण'मिति वाक्यालङ्कारे 'अमूनि वक्ष्यमाणानि एकार्थिकानि 'नानाघोसाणि'त्ति घोषाः
उदात्तादयः खरविशेषाः, आह च चूर्णिकृत्-"घोसा उदात्तादओ सरविसेसा" नाना घोषा येषां तानि नानाघोषाणि, ॥१७४॥ तथा नाना व्यञ्जनानि-कादीनि येषां तानि नानाव्यअनानि, पञ्च नामान्येव नामधेयानि भवन्ति, 'तद्यथेति तेषा
लामेवोपदर्शने, 'ओगिण्हणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामनि पश्चापि नामधेयानि चिन्त्यन्ते तदा परस्पर |भिन्नाथॉनि वेदितव्यानि, तथाहि-इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रहः सामान्यार्थावग्रहो विशेषसामान्याथीवनहश्श, तत्र विशेषसामान्यार्थावग्रह औपचारिकः स चानन्तरमेवाग्रे दर्शयिष्यते, तत्र 'ओगिण्हणय'ति अवगृखतेऽनेनेति अवग्रहणं, करणेऽनद्, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिपुद्गलादानपरिणामः, तद्भावोऽवग्रहणता। तथा 'उवधा-18 रणय'त्ति धार्यतेऽनेनेति धारणं, उप-सामीप्येन धारणं उपधारण-व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयमपूर्वापूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुरलधारणपरिणामः तद्भाव उपधारणता,तथा सवणयन'
| ॥१७॥ अति श्रूयतेऽनेनेति श्रवणम्-एकसामयिका सामान्यार्थावग्रहरूपो बोधपरिणामः तद्भावः श्रवणता, तथा अवलंबणयात्ति ल अवलम्ब्यते इति अवलम्बनं, 'कृद्धहुल'मिति वचनाकर्मण्यनद, विशेषसामान्यार्थावग्रहः, कर्थ विशषसामान्यायाव
२५ ग्रहोऽवलम्बनमिति ? चेत् , उच्यते,-इह शब्दोऽयमित्सपि ज्ञान विशेषावगमनरूपत्वादवायज्ञानं, तथाहि-शब्दोऽयं
MAHAKAAGAR
अनुक्रम [११५]
REnatanimational
aurauasaram.org
~359~