________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [३०]/गाथा ||७४...|| ......... ................ पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्राक [३०]
--
दीप
अथ कतिविधोऽयमर्थावग्रहः?,सूरिराह-अर्थावग्रहः पड्विधः प्रज्ञप्तः,तद्यथा-'श्रोत्रेन्द्रियार्थावग्रहः' इत्यादि, श्रोत्रेन्द्रि-II अर्थावग्रहयार्थावग्रहः, (श्रोत्रेन्द्रियेण) व्यञ्जनावग्रहोत्तरकालमेकसामयिकमनिर्देश्यसामान्यरूपार्थावग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, सपाडा
स्,३० एवं प्राणजिलास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति,ततस्तयोः प्रथममेव खरूपद्रव्य-13 गुणक्रियाषिकल्पनातीतमनिर्देश्यं सामान्यमात्ररूपार्थावग्रहणमर्थावग्रहोऽवसेयः। तत्र 'नोइंदियअत्थावग्गहो'त्ति नोइ|न्द्रियं-मनः,तथ द्विधा-द्रव्यरूपं भावरूपं च, तत्र मनःपर्याप्तिनामकर्मोदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमितं तद्रव्यरूपं मनः,तथा चाह चूर्णिणकृत्-"मणपजत्तिनामकम्मोदयओ तज्जोग्गे मणोदवे घेत्तुं मणत्वेण परिणामिया दवा दवमणो भण्णइ।" तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मननपरिणामः स भावमनः, तथा चाह
चूर्णिकार एव-"जीवो पुण मणणपरिणामकिरियापन्नो भावमनो, किं भणिय होइ ?-मणदवालंधणो जीवस्स मणणवासवारो भावमणो भण्णई" तत्रेह भावमनसा प्रयोजनं, तदहणे अवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण
भावमनसोऽसम्भवात् , भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः, तत उच्यते-भावमनसेह प्रयोजनं, तत्र नोइन्द्रियेण-भावमनसाऽर्थावग्रहो द्रव्येन्द्रियव्यापारनिरपेक्षो घटाद्यर्थखरूपपरिभावनाभिमुखः प्रथम
मेकसामयिको रूपाद्यर्थीकारादिविशेषचिन्ताविकलोऽनिर्देश्यसामान्यमात्रचिन्तात्मको बोधो नोइन्द्रियार्थावग्रहः ॥ 81 तस्स णं इमे एगठुिआ नाणाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-ओगेण्हणया
STOR---
अनुक्रम [११४]
~358~