________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................... मूलं [२७]/गाथा ||७४|| .........
....................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा
||७१
रयोजनामात्रमेव केवलं करिष्यते । तत्र 'अभय'त्ति अभयकुमारस्य यञ्चण्डप्रद्योताद्वरचतुष्टयमार्गणं यचण्डप्रयोत पारिणामिबवा नगरमध्येनारटन्तं नीतयानित्यादि सा पारिणामिकी बुद्धिः। 'सेट्टित्ति काष्ठश्रेष्टी, तस्य यत्सभार्यादुश्चरित-181 क्युदा मवलोक्य प्रव्रज्याप्रतिपत्तिकरणं, यच पुत्रे राज्यमनुशासति वर्षाचतुर्मासकानन्तरं विहारक्रमं कुर्वतः पुत्रसमक्षं
| हरणानि
मागा.७१-४ [धिग्जातीयैरुपस्थापिताया यक्षरिकाया आपन्नसत्त्वायास्त्वदीयोऽयं गर्भस्त्वं च प्रामान्तरं प्रति चलितः ततः कथमहं | भविष्यामीति बदन्त्याः प्रवचनापयशोनिवारणाय यदि मदीयो गर्भस्ततो योनर्विनिर्गच्छतु नो चेदुदरं भित्त्वा | विनिर्गच्छत्विति यत् शापप्रदान, सा परिणामिकी बुद्धिः । 'कुमारे ति मोदकप्रियस्य कुमारस प्रथमे वयसि वर्तमानस्य कदाचिगुणन्यां गतस्य प्रमदादिभिः सह यथेच्छं मोदकान् भक्षितवतोऽजीर्णरोगप्रादुर्भावादतिपूतिगन्धि वातकायमुत्सृजतो या उद्गता चिन्ता, यथा अहो! तारशान्यपि मनोहराणि कणिक्कादीनि द्रव्याणि शरीरसम्पर्कव|शात्पूतिगन्धानि जातानि, तस्माद् धिगिदमशुचि शरीरं, धिम्मोहो, यदेतस्यापि शरीरस्य कृते जन्तुः पापान्यारभते,
इत्यादिरूपा सा पारिणामिकी बुद्धिः, तत ऊ तस्य शुभशुभतराध्यवसायभावतोऽन्तर्मुहूर्तेन केवलज्ञानोत्पत्तिः । | देवित्ति देव्याः पुष्पयत्यभिधानायाः प्रवज्यां परिपाल्य देवत्वेनोत्पन्नाया यत्पुष्पचूलाभिधानायाः खपुत्र्याः खने PI नरकदेवलोकप्रगटनेन प्रबोधकरणं सा पारिणामिकी बुद्धिः । 'उदिओदए'त्ति उदितोदवस राज्ञः श्रीकान्तापतेः | पुरिमतालपुरे राज्यमनुशासतः श्रीकान्तानिमित्तं वाणारसीवास्तव्येन धर्मरुचिना राज्ञा सर्ववलेन समागत्य निरुद्धस्य १३
-७४|
ROMORROCRACY
दीप अनुक्रम [१०६-११०]
~342~