________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||७४|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
श्रीमलयगिरीया
[२७...]
॥१६६॥
गाथा
||७१
प्रभूतजनपरिक्षयभयेन यद्वैश्रवणमुपवासं कृत्वा समाहूय सनगरस्यात्मनोऽन्यत्र सामणं सा पारिणामिकी बुद्धिःपारिणामि| 'साह य नंदिसेणेत्ति साधोः श्रेणिकपुत्रस्य नन्दिपेणय खशिष्यस्य व्रतमुज्झितुकामस्य स्थिरीकरणाय भगवर्द्धमान-II क्युदाखामिवन्दननिमित्तचलितमुक्ताभरणश्वेताम्बरपरिधानरूपरामणीयकविनिर्जितामरसुन्दरीकखान्तःपुरदर्शनं कृतं सा
हरणानि
गा. ७१-४ पारिणामिकी बुद्धिः, स हि नन्दिपेणस्य तादृशमन्तःपुरं नन्दिपेणपरित्यक्तं दृष्ट्वा दृढतरं संयमे स्थिरीबभूव । 'धणदत्तेत्ति धनदत्तस्य सुसमाया निजपुत्र्याः चिलातीपुत्रेण मारितायाः कालमपेक्ष्य यत्पललभक्षणं सा पारिणामिकी बुद्धिः । 'सायगोत्ति कोऽपि श्रावकः प्रत्याख्यातपरस्त्रीसम्भोगः कदाचिनिजजायासखीमवलोक्य तत्रातीवाध्युपपन्नः, तं च तादृशं दृष्ट्वा तद्भार्याऽचिन्तयत्-नूनमेष यदि कथमप्येतस्मिन्नध्यवसाये वर्तमानो म्रियते तर्हि नरकगति तिर्यग्गति वा याति तस्मात्करोमि कञ्चिदुपायमिति, तत एवं चिन्तयित्वा स्वपतिमभाणीत-मा त्वमातुरीभूः, अहं ते तां विकालवेलायां सम्पादयिष्यामि, तेन प्रतिपन्नं, ततो विकालवेलायामीपदन्धकारे जगति प्रसरति खसख्या वस्त्राभरणानि परिधाय सा खसखीरूपेण रहसि तमुपासपत्, स च सेयं मद्भार्यासखीत्सवगम्य तां परिभुक्तवान् , परिभोगे कृते चापगतकामाध्यवसायोऽस्मरच्च प्राग्गृहीतं व्रतं, ततो बतभङ्गो मे समुदपादीति खेदं कर्तुं 8 प्रवृत्तः, ततस्तद्भार्या तस्मै यथावस्थितं निवेदयामास, ततो मनाक् स्वस्थीवभूव, गुरुपादमूलं च गत्वा दुष्टमनःसङ्क- २५ ल्पनिमित्तनतभङ्गविशुनपर्थ प्रायश्चित्तं प्रतिपन्नवान्, श्राविकायाः पारिणामिकी बुद्धिः । 'अमवेत्ति वरधनुःपितुर
र
दीप अनुक्रम [१०६-११०]
~343~