________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
॥७१
-७४|
दीप
अनुक्रम
[१०६
-११०]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२७] / गाथा ||७४ ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥१६५॥
चैव धूलभt अ १३ | नासिकसुंदरिनंदे १४ वइरे १५ परिणामबुद्धए ॥ ७३ ॥ चलणाहण १६ आमंडे १७ मणी अ १८ सप्पे अ १९ खग्गि २० थूभिदे २१ । परिणामियबुद्धीए एवमई उदाहरणा ॥ ७४ ॥ से तं असुअनिस्सियं ॥
'अणुमात्यादि, लिङ्गाहिङ्गिनि ज्ञानमनुमानं तच खार्थानुमानमिह द्रष्टव्यं, अन्यथा हेतुग्रहणस्य नैरर्थक्यापत्तेः, अनुमानप्रतिपादकं वचो हेतुः, परार्थानुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारकं हेतुः, दृष्टान्तः प्रतीतः, आहअनुमानग्रहणेन दृष्टान्तस्य गतत्वादलमस्योपन्यासेन, उच्यते, अनुमानस्य कचिद्दृष्टान्तमन्तरेणान्यथानुपपत्तिग्राहकप्रमा णवलेन प्रवृत्तेः, यथा सात्मकं जीवच्छरीरं, प्राणादिमत्त्वान्यथानुपपत्तेः न च दृष्टान्तोऽनुमानस्थानं, यत उक्तम्" अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ?" ततः पृथम् दृष्टान्तस्योपादानं, तत्र साध्यस्योपमाभूतो दृष्टान्तः, तथा चोक्तम्- "यः साध्यस्योपमाभूतः, [स] दृष्टान्त इति कथ्यते ।" अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीति अनुमानहेतुदृष्टान्तसाधिका, तथा कालकृतो देहावस्थाविशेषो वयस्तद्विपाके परिणामः- पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितम् - अभ्युदयो निःश्रेयसं - मोक्षस्ताभ्यां फलवती, ते द्वे अपि तस्याः फले इत्यर्थः, बुद्धिः परिणामिकी नाम । अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं प्रकटयति- 'अभये' इत्यादिगाधात्रयं, अस्यार्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि प्रायोऽतीव गुरूणि प्रसिद्धानि च ततो ग्रन्थान्तरेभ्योऽवसेयानि इह त्वक्ष
For Pernal Use Only
~341~
पारिणामि
क्युदाहरणानि
गा. ७१-४
२०
॥१६५॥
२५
waryrp