________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||७०|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
.
...
..
.
.S
U
TR७-४
गाथा
||६९
वदति चौरो-यदि नाधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वामहममारयिष्यमिति, कर्षकस्य चौरख च परिणामिकर्मजा बुद्धिः । 'कोलिय'त्ति कौलिक:- तन्तुवायः, स मुष्ट्या तन्तूनादाय जानाति-एतावद्भिः कण्डकैः पटो भवि-13 क्युदाप्यति । 'डोए'त्ति दर्वी वर्द्धकिर्जानाति-एतावदत्र मास्यतीति । 'मुत्ति'ति मणिकारो मौक्तिकमाकाशे प्रक्षिप्य श- हरणानि करवालं तथा धारयति यथा पतितो मौक्तिकस्य रन्ने स प्रविशतीति । 'घय'त्ति घृतविक्रयी स विज्ञानप्रकर्षप्राप्तो
यदि रोचते तर्हि शकटे स्थितोऽधस्तात् कुण्डिकानालेऽपि घृतं प्रक्षिपति । 'पवय'त्ति प्लवका, स चाकाशस्थितानि ट्राकरणानि करोति । 'तुण्णाग'त्ति सीवनकर्मकर्ता, स च खविज्ञानप्रकर्षप्राप्तस्तथा सीयति यथा प्रायो यस्केनापि न। लक्ष्यते । 'वडइति वर्द्धकिः, स च खविज्ञानप्रकर्षप्राप्तोऽमित्वापि देवकुलरथादीनां प्रमाणं जानाति । 'पूर्वइति आपूपिकः, स चामित्वाप्यपूपानां दलस्य मानं जानाति । 'घडत्ति घटकारः खविज्ञानप्रकर्षप्राप्तः प्रथमत एवर
प्रमाणयुक्तां मृदं गृह्णाति । 'चित्तकारे'त्ति चित्रकारः, स च रूपकभूमिकाममित्वाऽपि रूपकप्रमाणं जानाति तावन्मात्र लिवा वपण कुञ्चिकायां गृह्णाति यावन्मात्रेण प्रयोजनमिति ॥ उक्ता कर्मजा बुद्धिः, सम्प्रति पारिणामिक्या लक्षणमाह
अणुमाणहेउदिटुंतसाहिआ वयविवागपरिणामा । हिअनिस्सेअसफलबई बुद्धी परिणामिआ नाम ॥ ७१ ॥ अभए १ सिट्रि २ कुमारे ३ देवी ४ उदिओदए हवइ राया ५। साहू य नंदिसेणे ६ धणदत्ते ७ सावग८अमच्चे ९॥७२॥ खमए १० अमच्चपुत्ते ११ चाणके १२
-७०॥
दीप अनुक्रम [१०४-१०५]
REm manand
Miminarary.org
| पारिणामिकी बुद्धीनां दृष्टान्ता:
~340~