________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६८|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
नयिकीबुद्धदा
[२७...]
Bहरणानि
गाथा
||६६
& प्रभूतं द्रव्यं दत्तवन्तः, राजा च द्रव्यलोभी तं मारयितुमिच्छति, तैश्च पुत्रैः कथञ्चिदेतद् ज्ञात्वा चिन्तितम्-अस्माकमेष
विद्यादायी परमार्थपिता, ततः कथमप्येनमापदो निस्तारयामः, ततो यदा भोजनाय समागतः स्नानशाटिकां या- बचते तदा ते कुमाराः शुष्कामपि शाटीं वदन्ति-"अहो सीया साडी" द्वारसम्मुखं च तृणं कृत्वा वदन्ति-अहो
दीर्घ तृणं, पूर्व च क्रौञ्चकेन सदैव प्रदक्षिणीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः, तत आचार्येण ज्ञातं-सवें मम विरक्तं, केवलमेते कुमारा मम भक्तिवशात् ज्ञापयन्ति, ततो यथा न लक्ष्यते तथा पलाययामास, कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः १३ । 'निचोदएणं'ति काऽपि वणिग्भार्या चिरं प्रोपिते भर्तरि दास्या निजसद्भावं निवेदयति-आनय कमपि पुरुषमिति, ततस्तया समानीतो, नखप्रक्षालनादिकं च सर्व तस्य कारित, रात्री च ती द्वायपि सम्भोगाय द्वितीयभूमिकामारूढी, मेघश्च वृष्टिं कर्तुमारब्धवान् , ततस्तेन तृषापीडितेन पुरुषेण नीत्रोदकं पीतं, तदपि च त्वग्विपभुजङ्गसंस्पृष्टमिति तत्पानेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापविमयाम एव शून्यदेवकुलिकायां मोचितः, प्रभाते च दृष्टो दाण्डपाशिकः, परिभावितं सद्यः तत्तस्य नखादिकम्म, ततः पृष्टाः सर्वेऽपि नापिता:-केनेदं भोः कृतमस्य नखादिकं कर्मेति?, तत एकेन नापितेनोक्त-मया कृतममुकाभिधयणिग्भार्यादासचेट्यादेशेन, ततः सा पृष्टा-सापि च पूर्व न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास, दाण्डपाशिकानां बनयिकी बुद्धिः १४ । 'गोणे घोडगपडणं च रुक्खाओ' कोऽप्यकृतपुण्यो यद्यत्करोति तत्सर्वमापदे प्रभवति, ततोऽन्यदा
-६८॥
-
दीप अनुक्रम [१०१-१०३]
-
-
Dirmanmarary.org
~336~