________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६८|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
S
सूत्रांक
[२७...]
वैनयिकी वुमुदाहरणानि
गाथा ||६६-६८॥
श्रीमलय-शामित्रं बलीवदी याचित्वा हलं बाहयति, अन्यदा च विकालबेलायां तावानीय वाटके क्षिप्ती, स च वयस्यो भोजनं गिरीया
कुर्वन्नास्ते, ततः स तस्य पार्थ न गतः केवलं तेनापि तो दृष्ट्याऽवलोकिताविति स स्वगृहं गतः, तौ च बलीवदो नन्दीवृत्तिः दा
वाटकान्निःसृत्यान्यत्र गतौ, ततोऽप्यपढ़तौ तस्करैः, स च बलीवईखामी तमकृतपुण्यं वराकं बलिवदों याचते, सच ॥१६३॥ दातुं न शक्नोति, ततो नीयते तेन राजकुलं, पथि च गच्छतस्तस्य कोऽप्यवारूढः पुरुषः सम्मुखमागच्छति, स चाश्वेन
पातितः, अश्वश्च पलायमानो वर्त्तते, ततस्तेनोक्तम्-आहन्यतामेय दण्डेनाश्व इति, तेन चाकृतपुण्येन सोऽश्वो मर्म| ण्याहतः, ततो मृत्युमुपागमत् , ततस्तेनापि पुरुषेण स वराको गृहीतः, ते च यावन्नगरमायातास्तावत्करणमुत्थित| मितिकृत्वा ते नगरवहिष्प्रदेशे एवोपिताः, तत्र च बहवो नटाः सुप्ता वर्त्तन्ते, स चाकृतपुण्योऽचिन्तयत्-यथा | नास्मादापत्समुद्रात् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बढ़ा नियेयेति तेन तथैव कर्तुमारब्धं, परै जीर्ण| दण्डिवस्त्रखण्डेन गले पाशो बद्धः, तच दण्डीवस्त्रखण्डमतिदुर्वलमिति त्रुटितं, ततः स वराकोऽधतात्मुसनटमह|त्तरस्योपरि पपात, सोऽपि च नटमहत्तरस्ताराकान्तगलप्रदेशः पञ्चत्वमगमत् , ततो नटैरपि स प्रतिगृहीतः, गताः प्रातः सर्वेऽपि राजकुलं, कथितः सर्वैरपि खः खः व्यतिकरः, ततः कुमारामात्येन स वराकः पृष्टः, सोऽपि दीनवदनोऽवादीद्-देव ! यदेते हुयते तत्सर्वं सत्यमिति, ततः तस्योपरि सञ्जातकृपः कुमारामात्योऽवादीत्-एप वलीवौं तुभ्यं दास्यति, तव पुनरक्षिणी उत्पादयिष्यति, एष हि तदैवानृणो बभूव यदा त्वया चक्षुभ्यामवलोकिती बली
२०
AGAR
॥१३॥
दीप अनुक्रम [१०१-१०३]
२५
SAREaiaNP
mitaram.org
~337~