________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६८|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा ||६६-६८॥
श्रीमलय- ततस्तथा तत्खण्डं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्रराजकीयाः पुरुषाः-एतदभङ्क्त्वा इतो अगदरथिकगिरीया रत्नानि गृहीतव्यानि, न शक्तं तैरेवं कर्तुं । पादलिससूरीणां वैनयिकी बुद्धिः ९। अगए'त्ति कचित्पुरे कोऽपि राजा,
RI दृष्टान्ती नन्दीवृत्तिः
सच परचक्रेण सर्वतो रोद्धमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति विपकरः सर्वत्र पा॥१६२॥ तितः, तत कोऽपि कियद्विपमानयति, तत्रैको वैद्यो यवमानं विषमानीय राज्ञः समर्पितवान्-देव ! गृहाण विष
KIमिति, राजा च स्तोकं.विषं दृष्ट्वा चुकोप तस्मै, वैद्यो विज्ञपयामास-देव ! सहस्रवेधीदं विषं तस्मादप्रसादं मा कार्षीः,
राजाऽवादीत-कथमेतदवसेयं ?, स उवाच-देव ! आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्यन
तस्य हस्तिनः पुच्छदेशे वालकमेकमुत्पाट्य तदीयरन्ने विषं सञ्चारितं, विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्त- २० ट्रात्सर्वं विपन्नं कुर्वत् दृश्यते, वैद्यश्च राजानमभिधत्ते-देव ! सर्वोऽप्येष हस्ती विषमयो जातः, योऽप्येनं भक्षयति ।
सोऽपि विषमयो भवति, एवमेतद्विषं सहस्रवेधि, ततो राजा हस्तिहानिदूनचेतास्तं प्रत्युवाच-अस्ति कोऽपि हस्तिनः काप्रतिकारविधिः?, सोऽवादीत-बाढमस्ति, ततस्तस्मिन्नेव वालरन्धेऽगदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तोश
१६२॥ विपविकारः, प्रगुणीवभूव हस्ती, तुतोष राजा तस्मै वैद्याय । वैद्यस्य बैनयिकी बुद्धिः१०रहिए गणिया यत्ति स्थूल-18 | भद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच गणिकायाः सर्पपराशेरुपरि नर्तनं ते वे अपि वैनयिकीबुद्धि-दि.२५ फले ११-१२। सीये'त्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाप्पाचार्येण शिक्षयितुमारब्धाः, ते च तस्मै आचार्याय
दीप अनुक्रम [१०१-१०३]
~335~