________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा ||६२-६५||
श्रीमच्य-II कृत्वा स्वसुवर्णखुट्टिका गृहीत्वा गताः । द्यूतकाराणामौत्पत्तिकी बुद्धिः २२॥ 'चेडगनिहाण'न्ति चेटका-बालका नि-2 औत्पत्तिगिरीया धानं-प्रतीतं, दृष्टान्तभावना-दौ पुरुषौ परस्परं प्रतिपन्नसखिभावी, अन्यदा कचित्प्रदेशे ताभ्यां निधानमुपलेभे, तत
क्यांचेटकनन्दीवृत्तिः
निधानं जाएको मायावी ब्रूते-बस्तनदिवसे शुभे नक्षत्रे गृहीष्यामो, द्वितीयेन च सरलमनस्कतया तथैव प्रतिपन्न, ततस्तेन मा॥१५७॥ याविना तस्मिन् प्रदेशे रात्रावागत्य निधानं हत्वा तत्रागारकाः प्रक्षिप्ताः, ततो द्वितीये दिने ती द्वापपि सह भूत्वा
गती, दृष्टवन्तौ तत्राङ्गारकान्, ततो मायावी मायया सोरताडमाक्रन्दितुं प्रावत, वदति च-हा हीनपुण्या वयं देवेन चक्षुषी दत्त्वाऽस्माकं समुत्पाटिते यन्निधानमुपदिश्याकारका दर्शिताः, पुनः पुनश्च द्वितीयस्य मुखमवलोकते, ततो द्वितीयेन जज्ञे-नूनमनेन हृतं निधानमिति, ततस्तेनाप्याकारसंवरणं कृत्वा तस्यानुशासनार्थमूचेमा वयस्य ! खेदं कार्षीः, न खलु खेदः पुनर्निधानप्रत्यागमनहेतुः, ततो गती द्वावपि खं खं गृहं, ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीव प्रतिमा कारिता, द्वौ च गृहीती मर्कटकी, प्रतिमायाश्चोत्सङ्गे हस्ते शिरसि चान्यत्र |च यथायोग तयोमर्कटयोर्योग्यं भक्ष्यं मुक्तवान् , तौ च मर्कटौ क्षुधापीडितो तत्रागत्य प्रतिमाया उत्सङ्गादौ भक्ष्य भक्षितवन्ती, एवं च प्रतिदिनं करणे तयोस्तारश्येव शैली समजनि, ततोऽन्यदा किमपि पर्वाधिकृत्य मायाविनो द्वा
P१५७॥ वपि पुत्री भोजनाय निमत्रिती, समागतौ च भोजनवेलायां तद्हे, भोजितौ च तो तेन महागौरवेण, भोजनानन्तरं
२५ च तौ महता सुखेनान्यत्र सशोपितो, ततः स्तोकदिनावसाने मायावी वपुत्रसाराकरणाय तद्गृहमागतः, ततो द्विती-18
ट्रक
दीप अनुक्रम [९७
००)
REaranaana
For Pare
A
asurary.com
~325