________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [२७...]
गाथा ||६२-६५||
यस्तं प्रति ब्रूते-मित्र ! तौ तब पुत्रौ मर्कटावभूतां, ततः सखेदं विस्मितचेता गृहमध्यं प्राविशत् , ततो लेप्यमयीं औत्पत्तिप्रतिमामुत्सार्य तत्स्थाने समुपवेशितो, मुक्ती स्वस्थानात् मर्कटको, तौ च किलकिलायमानौ तस्योत्सङ्गे शिरसि | क्याँधनुस्कन्धे हसे चागत्य विलग्नौ, ततो मित्रमवादीत-भो ! वयस्य ! तावेतौ तव पुत्री, तथा च पश्य तव स्नेहमात्मीयं ।।
वेदाचार्य दर्शयतः, ततः स मायावी पाह-वयस्य ! किं मानुषावकस्मात् मर्कटौ भवतः १, वयस्य आह-भवतः कर्मप्रातिकूल्यवशात् , तथाहि-कि सुवर्णमहारीभवति ?, परमावयोः कर्मप्रातिकूल्यादेतदपि जातं, तथा तय पुत्रावपि ५ मर्कटावभूतामिति. ततो मायावी चिन्तयामास-नूनमहं ज्ञातोऽनेन, यद्युः शब्दं करिष्ये ततोऽहं राजनायो भवि-15 प्यामि, पुत्री चान्यथा मे न भवतः, ततस्तेन सर्व यथावस्थितं तस्मै निवेदितं, दत्तश्च भागः, इतरेण च समर्पितौ पुत्री। तस्योत्पत्तिकी बुद्धिः२३ । 'सिक्ख'त्ति शिक्षा-धनुर्वेदः, तदुहारणभावना-कोऽपि पुमान् अतीव धनुर्वेदकुशलः, स परिभ्रमन् एकत्रेश्वरपुत्रान् शिक्षयितुं प्रावर्त्तत, तेभ्यश्चेश्वरपुत्रेभ्यः प्रभूतं द्रव्यं प्राप्तवान् , ततः पित्रादयस्तेषां चि-II न्तयामासुः-प्रभूतमेतस्मै कुमारा दत्तवन्तः, ततो यदाऽसौ यासति तदैनं मारयित्वा सर्व ग्रहीयामः, एतच्च कथ-18/१० मपि तेन ज्ञातं, ततः खबन्धूनां ग्रामान्तरवासिनां कथमपि ज्ञापितं भणितं च-यथाहममुकस्यां रात्री नद्यां गोमय-14 |पिण्डान् प्रक्षेप्स्यामि भवद्भिस्ते ग्रासा इति, ततस्तैस्तथैव प्रतिपन्नं, ततो द्रव्येण संवलिता गोमयपिण्डास्तेन कृताः, आतपेन च शोपिताः, तत ईश्वरपुत्रानित्युवाच-यथेषोऽस्माकं विधिः-विवक्षिततिथिपर्वणि स्वानमन्त्रपुरस्सरं गोम-17
दीप अनुक्रम [९७
~326~