SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक [२७...] दृष्टान्तौ गाथा ||६२-६५|| श्रीमलय- तोऽस्ति झटिति मे समर्पय, तेन पुरुषेण तथैव कृतं, सापि च पुरोधसो भार्या नाममुद्रां दृष्ट्वाऽभिज्ञान मिलनतश्च- औत्पत्तिगिरीया सत्यमेष पुरोधसा प्रेषित इति प्रतिपन्नवती, ततः समर्पयामास तं द्रमकनिक्षेपं, तेन च पुरुषेणानीय राज्ञः समर्पितो, IP क्यामङ्कनन्दीवत्तिः राज्ञा चान्येषां बहूनां नवलकानां मध्ये स द्रमकनबलकः प्रक्षिप्तः, आकारितो द्रमका, पार्थे चोपवेशितः पुरोधाः, नाणक॥१५६॥ द्रमकोऽपि तमात्मीयं नवलकं दृष्ट्वा प्रमुदितड्दयो विकसितलोचनोऽपगतचित्तशून्यताभावः सहो राजानं विज्ञप-18 शयितुं प्रवृत्तः-देव! देवपादानां पुरत एवमाकारो मदीयो नवलका, ततो राजा तं तस्मै समर्पयामास, पुरोधसश्च जिता४च्छेदमचीकरत् । राज्ञ औत्पत्तिकी बुद्धिः १९। 'अंकेत्ति अङ्कदृष्टान्तभावना, कोऽपि कस्यापि पार्थे रूपकसहस्रनबलक निक्षिप्तवान् , तेन च निक्षेपग्राहिणा तं नवलकमधाप्रदेशे छित्त्वा कूटरूपकाणां सहस्रेण स भृतः, तथैव च सीवितः, ततः कालान्तरे तस्य पाान्निक्षेपखामिना खनिक्षेपो गृहीतः, परिभाषितः, सर्व तस्तथैव दृश्यते मुद्रादिकं, तत उद्घा-1 टिता मुद्रा यावत् रूपकान् परिभावयति तावत्सर्वानपि कूटान् पश्यति, ततो जातो राजकुले तयोर्व्यवहारः, पृष्टः कारणिकनिक्षेपखामी-भोः! कतिसङ्ख्यास्तव नवलके रूपका आसीरन् ?, स प्राह-सहस्रं, ततो गणयित्वा रूपकाणां। ल ॥१५६॥ सहस्रं तेन भृतः स नवलका, स च परिपूर्ण भृतः, केवलं यावन्मात्रमधस्ताच्छिन्नस्तावन्यून इत्युपरि सीवितुं न शक्यते, ततो ज्ञातं कारणिकै नूनमस्यापद्दता रूपकाः,ततो दापितो रूपकसहस्रमितरो नवलकस्वामिनः । कारणिका-18|२५ नामौत्पत्तिकी बुद्धिः २०॥'नाणीति कोऽपि कस्यापि पार्थे सुवर्णपणभृतं नवलकं निक्षिप्तवान्, ततो गतो देशान्तरं, दीप अनुक्रम [९७ -१००ा ~323
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy