________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२७]/गाथा ||६५|| ....... ....................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा ||६२
संस्थानेन स्थिता, ततो दृष्टवती भ्रामर, दर्शयामास च कौलिकाय, कौलिकोऽपि तथारूपं संस्थानमवलोक्य ज्ञात-1 औत्पत्ति| वान्-नूनमेषा दुश्चारिणीति । कौलिकस्योत्पत्तिकी बुद्धिः १८ । 'मुद्दिय'त्ति मुद्रिकोदाहरणं, तद्भावना-कस्मिंश्चित्पुरे क्या मुद्रा
कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः यथा परकीयान्निक्षेपानादायादाय प्रभूतकालातिक्रमेऽपि तथास्थितानेवा लि समर्पयतीति, एतच्च ज्ञात्वा कोऽपि द्रमकः तस्मै खनिक्षेपं समय देशान्तरमगमत् , प्रभूतकालातिक्रमे च भूयोऽपि
तत्रागतो याचते च खं निक्षेपं पुरोधसं, पुरोधाश्च मूलत एवापलपति-कस्त्वं कीशो वा तव निक्षेप इति ?, ततः स रङ्को वराकः खं निक्षेपमलभमानः शुन्यचित्तो बभूव, अन्यदा च तेनामात्यो गच्छन् दृष्टो याचितश्च देहि में पुरोहित ! सुवर्णसहस्रप्रमाणं निक्षेपमिति, तत एतदाकण्ये अमात्यस्तद्विषयकृपापरीतचेता बभूव, ततो गत्ता निवेM[दितं राज्ञः, कारितश्च दर्शनं द्रमको, राज्ञापि भणितः पुरोधाः-देहि तस्मै द्रमकाय खं निक्षेपमिति, पुरोहितोऽवा
दीत्-देव ! न किमपि तस्याहं गृह्णामि, ततो राजा मौनमधात् , पुरोधसि च खगृहं गते राजा विजने तं द्रमकमाकार्य पृष्टवान्-रे! कथय सत्यमिति, ततस्तेन सर्व दिवसमुहूर्तस्थानपावर्त्तिमानुपादिकं कथितं, ततोऽन्यदा राजा पुरोधसा समं रन्तुं प्रावर्तत, परस्परं नाममुद्रा च सञ्चारिता, ततो राजा यथा पुरोधा न वेति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समर्प्य तं प्रति बभाण-रे! पुरोधसो गृहं गत्वा तद्भार्यामेवं ब्रूहि-यथाऽहं पुरोधसा प्रेपितः, इयं च नाममुद्राभिज्ञानं, तस्मिन् दिने तस्यां वेलायां यः सुवर्णसहस्रनवलको द्रमकसत्कस्त्वत्समक्षममुकप्रदेशे मु
-६५||
दीप अनुक्रम [९७
का१३
~322~