________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
श्रीमलयगिरीया नन्दीपत्तिः ॥१५॥
गाथा ||६२-६५||
गृहखामिनीति, एवं च तयोः परस्परं कलहे जाते राजकुले व्यवहारो बभूव, ततोऽमात्यः प्रतिपादयामास निजपुर- औत्पतिपान्-भोः पूर्व द्रव्यं समस्तं विभजत, विभज्य ततो दारकं करपत्रेण कुरुत द्वौ भागी, कृत्वा चैकं खण्डमेकौ || क्यारोहकसमर्पयत द्वितीयं द्वितीयस्यै, तत एतदमात्यवाक्यं शिरसि महाज्वालासहस्रावलीढवज्रोपनिपातकल्पं पुत्र
कथामधु
सित्थंच माता श्रुत्वा सोत्कम्पहृदया हृदयान्तःप्रविष्टतिर्यशल्येव सदुःखं वक्तुं प्रवृत्ता-हा खामिन्! महामात्य ! न ममैप पुत्रो, न मे किञ्चिदर्थेन प्रयोजनं, एतस्या एव पुत्रो भवतु गृहखामिनी च, अहं पुनरमुं पुत्रं दूरस्थितापि परगृहेषु दारिद्यमपि कुर्वती जीवन्तं द्रक्ष्यामि, तावता च कृतकृत्यमात्मानं प्रपत्स्ये, पुत्रेण विना पुनरधुनापि समस्तोऽपि मेX जीवलोकोऽस्तमुपयाति, इतरा च न किमपि वक्ति, ततोऽमात्येन तां सदुःखां परिभाब्योक्तम्-तस्याः पुत्रो नास्या २० इति, सैव सर्यखखामिनी कृता, द्वितीया तु निर्धाटिता । अमात्यस्योत्पत्तिकी बुद्धिः १७ । 'भरहसिलमेंढे'त्यादिका च गाथा रोहकसंविधानसूचिका, सा च प्रागुक्तकथानकानुसारेण स्वयमेव व्याख्येया। मधुयुक्तं सित्थं-मधुसित्थे, तद्-18| दृष्टान्तभावना-कश्चित्कौलिकस्तस्य भार्या खैरिणी, सा चान्यदा केनापि पुरुषेण सह कस्मिंश्चित्प्रदेशे जालिमध्ये मैथुनं। सवितवती, मैथुनस्थितया च तया उपरि भ्रामरं समुत्पन्नं दृष्ट, क्षणमात्रानन्तरं च समागता गृहे, द्वितीये च दिवसे | खभत्ता मदनं कीर्णतया निवारितो-मा क्रीणीहि मदनं, अहं ते भ्रामरमुत्पन्नं दर्शयिष्यामि, ततः स क्रयाद्विनिवृत्तो, २५ गतौ च तौ द्वावपि तां जालिं, न पश्यति सा कथमपि कौलिकी भ्रामरं, ततो येन संस्थानेन मैथुनं सेवितवती तेनैव २६
दीप अनुक्रम [९७
००)
~321