________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
||६२
-६५||
दीप
अनुक्रम [९७
-१००]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [२७] / गाथा ||६५ || .....
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
J
दवसेयं ?, मन्त्री नृते देव! अचिरादेव यथा ज्ञास्यते तथा यतिभ्यते, ततो मन्त्रिणा तस्याः स्त्रिया लेखः प्रेषितो यथा-तौ द्वावपि निजपती ग्रामद्वये प्रेषणीयौ - एकः पूर्वस्यां दिशि विवक्षिते ग्रामेऽपरोऽपरस्यां दिशि, तस्मिन्नेव च दिने द्वाभ्यामपि स्वगृहे समागन्तव्यं, ततस्तया यो मन्दबल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि, पूर्वस्यां च दिशि यो गतस्तस्य गच्छत आगच्छतश्च संमुखः सूर्यो, यः पुनरपरस्यां गतस्तस्य गच्छत आगच्छतश्च पृष्ठतः, एवं कृते च मत्रिणा ज्ञातम् अयं मन्दवल्लभः अपरोऽत्यन्तवल्लभः, ततो निवेदितं च राज्ञे, राज्ञा च न प्रतिपन्नं, यतोऽवश्यमेकः ४५ पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरस्यां दिशि, ततः कथमेष विशेषो गम्यते ?, ततः पुनरपि मत्रिणा लेखप्रदानेन सा | महेलोक्ता - द्वावपि निजपती तयोरेव ग्रामयोः समकं प्रेपणीयौ, तया च तौ तथैव प्रेषितौ, मन्त्रिणा च द्वौ पुरुषो तस्याः समीपे समकं तयोः शरीरापाटवनिवेदकौ प्रेषितौ द्वाभ्यामपि च सा समकमा कारिता, ततो यो मन्दवल्लभशरीरापाटवनिवेदकः पुरुषस्तं प्रत्याह-सदैव मन्दशरीरो द्वितीयोऽत्यातुरश्च वर्त्तते ततस्तं प्रत्यहं गमिष्यामि, तथैव कृतं, ततो निवेदितं राज्ञो मन्त्रिणा, प्रतिपन्नं राज्ञा तथेति । मत्रिणः औत्पत्तिकी बुद्धिः १६ । 'पुत्त' त्ति पुत्रदृष्टान्तः, तद्भावना- कोऽपि वणिक्, तस्य द्वे पल्यौ, एकस्याः पुत्रोऽपरा वन्ध्या, परं साऽपि तं पुत्रं सम्यक् पालयति, ततः स पुत्रो विशेषं न जानीतेयथा इयं मे जननी इयं नेति सोऽपि वणिक सभार्यापुत्रो देशान्तरं गतो, गतमात्र एवं परासुरभूत्, ततो द्वयोरपि तयोः कलहोऽजायत, एका भणति - ममैष पुत्रस्ततोऽहं गृहस्वामिनी, द्वितीया ब्रूते का त्वं १, ममैष पुत्रः ततोऽहमेव
For Penal Use On
~320~
औत्पत्तिक्यां समपतिपुत्रदृष्टान्तौ
१३
arra