________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा ||६२-६५||
श्रीमलय- त्रियौ-युवयोर्मध्ये या काचिदमुं प्रथमं हस्तेन संस्पृक्ष्यति तस्याः पतिरेष न शेषायाः, ततो व्यन्तरी हस्तं दूरतः प्रसार्य गिरीया
प्रथमं स्पृष्टवती, ततो ज्ञातं कारणिकैरेषा व्यन्तरीति, ततो निर्बाटिता, द्वितीया च समर्पिता खपतेः । कारणिनन्दीवृत्तिः
क्यांनिकुञ्ज | कानामौत्पत्तिकी बुद्धिः १४ । 'इस्थिति रूयुदाहरणं, तद्भावना-मूलदेवपुण्डरीको सह पन्थानं गच्छतः, इतश्च कोऽपि ॥१५४॥ सभार्याकः पुरुषस्तेनैव पथा गन्तुं प्रावर्त्तत, पुण्डरीकश्च दूरस्थितस्तद्भार्यागतमतिशाविरूपं दृष्ट्वा साभिलाषो जातः,
कथितं च तेन मूलदेवस्य-यदीमा मे सम्पादयसि तदहं जीवामि, नान्यथेति, ततो मूलदेवोऽवादीत-मा आतुरीभूः, अहं ते नियमतः सम्पादयिष्यामि, ततस्तौ द्वावप्यलक्षितौ सत्वरं दूरतो गती, ततो मूलदेवः पुण्डरीकमेकस्मिन् वन निकुञ्ज संस्थाप्य पथि ऊर्द्धस्थितो वर्तते, ततः पश्चादायातः सभाकः स पुरुषो भणितो मूलदेवेन-मो महापुरुष! महेलाया ममास्मिन् वननिकुजे प्रसवो वर्तते, ततः क्षणमात्र निजमहेलां विसर्जय, विसर्जिता तेन, गता सा
पुण्डरीकपार्थ, ततः क्षणमात्रं स्थित्वा समागता-'आगंतूण य तत्तो पडयं घेत्तूण मूलदेवस्स । धुत्ती भगइ हसन्ती पापियं खु मे दारो जाओ ॥१॥ द्वयोरपि तयोरीत्पत्तिकी बुद्धिः१५। 'पत्ति पतिदृष्टान्तः, तद्भावना-द्वयोभ्रोत्रो-15 रिका भार्या, लोके च महत्कौतुकम्-अहो द्वयोरप्येषा समानरागेति, एतच श्रुतिपरम्परया राज्ञाऽपि श्रुतं, परं विस्म-TRI
1 ॥१५॥ यमुपागतो राजा, मत्री ब्रूते-देव! न भवति कदाचिदप्येतद् , अवश्यं विशेषः कोऽपि भविष्यति, राज्ञोक्त-कथमेत
आगल्य च ततः पदं गद्दीला मूल देवस्य । धूता भणति हसन्ती मिमं भवता दारको जातः ॥ १॥
दीप अनुक्रम [९७
००)
~319~