________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२७]/गाथा ||६५|| ....... ....................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा ||६२-६५||
स्वाच्छादनपटः सौत्रिकः अपरस्खोर्णामयः, तौ च सह गत्या युगपत् खातुं प्रवृत्तौ, तत्रोपर्णामयपटखामी खपटं वि- औत्पतिमुच्य द्वितीयस्य सत्कं सौत्रिकं पटं गृहीत्वा गन्तुं प्रस्थितो, द्वितीयो याचते खपटं, स न प्रयच्छति, ततो राजकुले
सरटकाकव्यवहारो जातः, ततः कारणिकडूयोरपि शिरसी कङ्कतिकयाऽबलेखिते, ततोऽवलेखने कृते उर्णामयपटवामिनः कथा शिरसि उर्णावयवा निर्जग्मुः, ततो ज्ञातं-नूनमेष न सौत्रिकपटस्थ खामीति निगृहीतः, परस्य समर्पितः सौत्रिका है। पटः । कारणिकानामौत्पत्तिकी बुद्धिः ५। 'सरड'त्ति सरटोदाहरणं, तद्भावना-कस्यचित्पुरुषस्य पुरीषमुत्सृजतः सरटो गुदस्वाधस्ताद्विलं प्रविशन् पुच्छेन गुदं स्पृष्टवान् , ततस्तस्यैवमजायत शङ्का-नूनमुदरे मे सरटः प्रविष्टः, ततो गृहं गतो महतीमधृति कुर्वन्नतीव दुर्बलो बभूव, वैद्यं च प्रपच्छ, वैद्यश्च ज्ञातवान् , असम्भवमेतत्, केवलमस्य कथञ्चिदाशङ्का समुदपादि, ततः सोऽवादीत्-यदि मे शतं रूपकाणां प्रयच्छसि ततोऽहं त्वां निराकुलीकरोमि, तेन प्रतिपन्नं, ततो। वैद्यो विरेचकौषधं तस्य प्रदाय लाक्षारसखरण्टितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरीपोत्सर्ग कारितवान्, ततो दर्शितो वैद्येन तस्य पुरीषखरण्टितो घटे सरटो, व्यपगता तस्स शङ्का, जातो बलिष्ठ शरीरः । वैद्यस्यौत्पत्तिकी बुद्धिः ६। १०
'काय'त्ति काकोदाहरणं, तद्भावना-वेनातटपुरे केनापि सौगतेन कोऽपि वेतपटक्षुलकः पृष्टो-भोः क्षुल्लक ! सदार्वज्ञाः किल तबाहन्तः तत्पुत्रकाश्च यूयं तत् कथय-कियन्तोऽत्र पुरे वसन्ति वायसाः, ततः क्षुल्लकश्चिन्तया- १२
वैद्यश्च जातिवाद त्वां निरायोत्सर्ग काकी बुद्धिः
दीप अनुक्रम [९७
क
REO
Amarana
Hamarary.org
~314~