________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
||६२
-६५||
दीप
अनुक्रम
[९७
-१००]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ ( मूलं + वृत्तिः)
मूलं [२७] / गाथा ||६५ || .....
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
गिरीया नन्दीवृत्तिः
॥ १५१ ॥
तयो नाम तटे स्थितः स्वहस्तेन गृह्णाति तस्मै राजा महतीं वृत्तिं प्रयच्छतीति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो राजनियुक्ताः पुरुषाः, तैरप्येवमेव कथितं, ततोऽभयकुमारेणोक्तम् अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तः पुरुषैरुक्तंगृहाण त्वं यत्प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते, ततोऽभयकुमारेण परिभावितमङ्गुल्याभरणं दृष्ट्वा सम्यक् तत आर्द्रगोमयेनाहतं, संलग्नं तचत्र, ततस्तस्मिन् शुष्के मुक्कं कूपान्तरात् पानीयं भृतो जलेन, परिपूर्णः स कूपः, तरति चोपरि साङ्गुल्याभरणः शुष्कगोमयः, ततस्तटस्थेन सता गृहीतमङ्गुल्याभरणमभयकुमारेण कृतश्चानन्दकोलाहलो लोकेन, निवेदितं राज्ञो राजनियुक्तः पुरुषः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञः समीपं मुमोच पुरतोऽङ्गुल्याभरणं, पृष्टश्च राज्ञा-वत्स! कोऽसि त्वं ?, अभयकुमारेणोक्तं देव! युष्मदपत्यं, राजा प्राह- कथं ?, ततः प्राक्तनं वृत्तान्तं २२० कथितवान् ततो जगाम महाप्रमोदं राजा, चकारोत्सङ्गेऽभयकुमारं, चुम्बितवान् सनेहं शिरसि, पृष्टश्च श्रेणिकेनाभयकुमारो-वत्स! क ते माता वर्त्तते ?, तेनोक्तं देव! वहिःप्रदेशे, ततो राजा सपरिच्छदस्तस्याः सम्मुखमुपागमत् अभयकुमारश्चाग्रे समागत्य कथयामास सर्व नन्दायाः, ततः साऽऽत्मानं मण्डयितुं प्रवृत्ता, निषिद्धा चाभयकुमारेणमातर्न कल्पते कुलखीणां निजपतिविरहितानां निजपतिदर्शनमन्तरेण भूषणं कर्तुमिति, समागतो राजा, पपात राज्ञः पादयोः नन्दा, सन्मानिता च भूषणादिप्रदानेनातीय राज्ञा, सलेहं प्रवेशिता महाविभूत्या नगरं सपुत्रा, स्थापि * तश्चाभय कुमारोऽमात्यपदे । अभयकुमारस्योत्पत्तिकी बुद्धिः ४ । तथा 'पड' त्ति पटोदाहरणं, तद्भावना-द्वौ पुरुषी, एक
Education Intern
For Park Use Only
~ 313~
औत्पत्ति
क्यों मुद्रि४५ कायामभयकथा
॥ १५१ ॥
२५
yor