________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२७...]
गाथा ||६२-६५||
श्रीमलय
एव च तस्मै न किञ्चिदपि ददाति, नापि वचसाऽपि संस्पृशति, मा शेषैरेष परासुविधीयतेति बुया, स च किश्चि- औत्पत्तिकी गिरीया दप्यलभमानो मन्युभरवशात् प्रस्थितो देशान्तरं जगाम, क्रमेण बेन्नातट नगरं, तत्र च क्षीणविभवस्य श्रेष्ठिनो विपणा
बुद्धिनन्दीतिः
समुपविष्टः, तेन च श्रेष्ठिना तस्यामेव रात्री स्पने रत्नाकरो निजदुहितरं परिणयन् दृष्ट आसीत् , तस्य च श्रेणिकपु-18 ॥१५०॥ ४ाण्यप्रभावतस्तस्मिन् दिवसे चिरसंचितप्रभूतक्रयाण कविक्रयेण महान् लाभः समुदपादि, म्लेच्छहस्ताचानयोणि म-4
हारनानि खल्पमूल्येन समपद्यन्त, ततः सोऽचिन्तयत्-अस्य महात्मनो मम समीपमुपविष्टस्य पुण्यप्रभाव एष यत्
मया महती विभूतिरेतावती समासादिता, आकृतिं च तस्यातीव सुमनोहरामवलोक्य सचेतसि कल्पयामास-स एप कारत्नाकरो यो मया रात्री खप्ने दृष्टः, ततस्तेन कृतकराञ्जलीसम्पुटेन विनयपुरस्सरमाभापितः श्रेणिक:-कस्य यूयं प्रांधूपर्णकाः, श्रेणिक उवाच-भवतामिति, ततः स एवंभूतवचनश्रवणतो धाराहतकदम्बपुष्प मिव पुलकितसमस्ततनु
यष्टिः सबहुमानं स्वगृहं नीतवान् श्रेणिकं भोजनादिकं च सकलमप्यात्मनोऽधिकतरं सम्पादयामास, पुण्यप्रभावं
च तस्य प्रतिदिवसमात्मनो धनलाभवृद्धिसम्भवेनासाधारणमभिसमीक्षमाणः कतिपयदिनातिक्रमे तस्मै खदुहितरं न४ान्दानामानं (मी) दत्तवान् , श्रेणिकोऽपि तया सह पुरन्दर इव पोलोम्या मन्मथमनोरथानापूरयन् पञ्चविधभोगलालसो
॥१५॥ बभूव, कतिपयवासरातिकमे च नन्दाया गर्भाधानं बभूव, इतश्च प्रसेनजित् खान्तसमयं विभाव्य श्रेणिकस्य पर- २५ म्परया वार्तामधिगम्य तदाकारणाय सत्वरमुष्ट्रवाहनान् पुरुषान् प्रेषयामास, ते च समागत्य श्रेणिकं विज्ञप्तप
दीप अनुक्रम [९७
anduranorm
~311