________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [२७...]
दृष्टान्ताः
गाथा ||६२
यनम्रो रूपकमेकं प्रयच्छति, नागरिको नेच्छति, ततो द्वे रूपके दातुं प्रवृत्तः तथापि नेच्छति, एवं यावत शतमपि औत्पत्ति की रूपकाणां नेच्छति, ततस्तेन प्रामेयकेण चिन्तितं, हसी हस्तिना प्रेयते, ततो धूर्त एष नागरिको वचनेन मां छलित- बुद्धिवान् नापरनागरिकधूर्तमन्तरेण पश्चात्कर्तुं शक्यते, इत्यनेन सह कतिपयदिनानि व्यवस्थां कृत्वा नागरिकधूर्तानवलगामि, तथैव कृतवान् , दत्ता चैकेन नागरिकधूर्तेन तस्मै बुद्धिः, ततस्तद्बुद्धिवलेनापूपिकापणे मोदकमेकमादाय प्रतिद्वन्द्विनं धूर्तमाकारितवान् , साक्षिणश्च सर्वेऽप्याकारिताः, ततस्तेन सर्वसाक्षिसमक्षमिन्द्रकीलके मोदकोऽस्था- ५ प्यत, भणितश्च मोदको-याहि २ मोदक!, स न प्रयाति, ततस्तेन साक्षिणोऽधिकृयोक्तं-मयैवं युष्मत्समक्षं प्रति-131 ज्ञात-यवहं जितो भविष्यामि तर्हि स मोदको मया दातव्यो यः प्रतोलीद्वारेण न निर्गच्छति, एपोऽपि न याति, तदस्मादहं मुत्कल इति, एतच साक्षिभिरन्यैश्च पावर्तिभिर्नागरिकैः प्रतिपन्नमिति प्रतिजितः प्रतिद्वंद्वी धूर्तः यूंतकारः, नागरिकधूर्तस्योत्पत्तिकी बुद्धिः२। 'रुखे त्ति' वृक्षोदाहरणं, तद्भावना-कचित्पथिकानां सहकारफलान्यादातुं प्रवृत्तानामन्तरायं मर्कटका विदधते, ततः पथिकाः स्वबुद्धिवशाद्वस्तुतत्वं पर्यालोच्य मर्कटानां सम्मुखं लोष्टकान् प्रे-४१ पयामासुः, ततो रोषाबद्धचेतसो मर्कटाः पथिकानां सम्मुखं सहकारफलानि प्रचिक्षिपुः, पथिकानामौत्पत्तिकी बुद्धिः३। तथा 'खुड्डग'त्ति अङ्गुलीयकाभरणं, तदुदाहरणभावना-राजगृह नगरं, तत्र रिपुसमूहविजेता राजा प्रसेनजित्, भूयांसस्तस्य सूनवः, तेषां च सर्वेषामपि मध्ये श्रेणिको राज्ञा नृपलक्षणसम्पन्नः स्वचेतसि परिभावितः, अतार
०८
-६५||
AKADCAMERASACCESS
दीप अनुक्रम [९७
rajastaram.org
~310~