________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
श्रीमलय
सूत्रांक
[२७...]
गाथा ||६२
दीत्-वत्स! रोहक किमिदं त्वया चेष्टितं ?, तव पिता मे सम्प्रति दूरं पराअखीभूतः, रोहक आह-किमिति औत्पत्तिकी गिरीया 1 तर्हि न सम्यग् मे वर्त्तसे ?, तयोक्तम्-अत ऊर्दू सम्यग् वर्त्तिव्ये, ततो बालक आह-भन्यं, तर्हि मा खेदं कार्षीः बुद्धिः
दृष्टान्ताः तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति, ततः सा तत्कालादारभ्य सम्यग्यर्तितुं प्रवृत्ता, रोहकोऽप्य॥१४५॥
न्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदाशकापनोदाय बालभावं प्रकटयन् निजच्छायामङ्गुल्यग्रेण दर्शयन् पितरमेवाह-भोः पितरेष गोहो याति गोहो यातीति, तत एवमुक्ते स पिता परपुरुषप्रवेशाभिमानतो निष्प्रत्याकार
कृपाणमुद्गीर्य प्राधावत्, रे कथय कुत्र यातीति ?, ततः स रोहको बालको बालक्रीडां प्रकटयनङ्गल्यग्रेण निजइच्छायां दर्शयति-पितरेष गोहो यातीति, ततः स पिता ब्रीडित्वा प्रत्यावृत्य चिन्तयति स्मच खचेतसि-प्राक्तनोऽपि २०
पुरुषो नूनमेवंविध एवासीदिति धिग्मया बालकवचनादलीकं संभाव्य विप्रियमेतावन्तं कालं कृतमस्यां भार्यायामिति पश्चात्तापादाढतरमस्यामनुरक्तो बभूव, सोऽपि रोहको मया विप्रियं कृतमास्तेऽ(मस्त्य)स्या इति कदाचिदेपा मां विपादिना मारयिष्यतीति विचिन्त्य सदैव पित्रा सह भुले न कदाचिदपि केवलः, अन्यदा पित्रा सहोजयिनी पुरीम-INI गमत् , दृष्टा च तेन त्रिदशपुरीबोजयिनी, सविस्मयचेतसा च सकलाऽपि यथावत्परिभाविता, ततः पित्रैव सह नगर्या । निर्यातुमारेभे, पिता च किमपि मे विस्मृतमिति रोहक सिप्रानदीतटेऽवस्थाप्य तदानयनाय भूयोऽपि नगरी प्राविक्षत्,४२५ रोहकोऽपि च तत्र सिमाभिधसिन्धुसैकते बालचापलवशात् सप्राकारां परिपूर्णामपि पुरी सिकताभिरालिखत्,
CASTOCKROACACCE
-६५||
दीप अनुक्रम [९७
००)
REarathinamdana
~301~