________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................... मूलं [२४]/गाथा ||६०...||............ पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
स.२४
प्रत
सुत्राक [२४]
से किं तं परुक्खनाणं ?, परुक्खनाणं दुविहं पन्नत्तं, तंजहा-आभिणिबोहिअनाणपरोक्खं च मतिश्रुत
व्याप्ति सुअनाणपरोक्खं च, जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं, जत्थ सुअनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाई अण्णमण्णमणुगयाई, तहवि पुण इत्थ आयरिआ नाणत्तं पपणवयंति-अभिनिबुज्झइति आभिणिबोहिअनाणं सुणेइत्ति सुअं, मइपुव्वं जेण सुअंन मई सुअपुग्विआ (सू०२४) 'से कि तमित्यादि, अथ किं तत्परोक्षं ?, सूरिराह-परोक्षं द्विविधं प्रज्ञतं, तद्यथा-आभिनिवोधिकज्ञानपरोक्षं च | श्रुतज्ञानपरोक्षं च, चशब्दी खगतानेकभेदसूचकौ परस्परसहभावसूचकी च, परस्परसहभावमेवानयोर्दर्शयति-जत्थे'सादि, 'यत्र' पुरुषे आमिनिबोधिकं ज्ञानं तत्रैव श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्रैवाभिनिवोधिकज्ञानं । आह-IN यत्रामिनिबोधिकज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिवोधिकज्ञानमिति गम्यत एव ततः किमनेनोक्तनेति ?, उच्यते, नियमतो न गम्यते, ततो नियमावधारणार्थमेतदुच्यते इत्यदोषः, नियमावधारणमेव स्पष्ट-1 यति-द्वे अप्येते-आभिनियोधिकश्रुते अन्योऽन्यानुगते-परस्परप्रतिबद्धे, स्यादेतद्-अनयोर्यदि परस्परमनुगमस्तर्हि अ-2 भेद एवं प्राप्नोति कथं भेदेन व्यवहारः१. तत आह-तहऽवी'त्यादि, 'तथापि' परस्परमनुगमेऽपि पुनरत्र-आभि-II निबोधिकश्रुतयोराचार्याः-पूर्वसूरयो नानात्वं-भेदं प्ररूपयन्ति, कथमिति चेदुच्यते-लक्षणभेदात् , दृष्टश्च परस्परमनु
दीप
अनुक्रम [९३]
RECTCana
अथ परोक्षज्ञानं एवं तद् अन्तर्गत: मति तथा श्रुतज्ञान वर्णयते
~290~