________________
आगम
(४४)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[२]
[भाग-३८] “नन्दी”– चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२३]/ गाथा ||६०||.........
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्ति :
॥१३९॥
Education Tate
॥ ६० ॥ से तं केवलनाणं, से तं पञ्चक्खनाणं ॥ ( सू० २३ )
इह तीर्थकरः केवलज्ञानेन 'सर्व वाक्यं सावधारण' मिति न्यायात् केवलज्ञानेनैव न श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्च क्षायोपशमिकभावातिक्रमात् सर्वक्षये देशश्याभावादिति भावः, अर्थान् धर्मास्तिकायादीन् अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य ये 'तत्र' तेषामर्थानामभिलाप्यानभिलाप्यानां मध्ये प्रज्ञापनायोग्याः, अभिलाप्या इत्यर्थः, तान् भाषते नेतरान् तानपि प्रज्ञापनायोग्यान् भापते, न सर्वान् तेषामनन्तत्वेन सर्वेषां भाषितुमशक्यत्वात्, आयुषस्तु परिमितत्वात्, किन्तु?, कतिपयानेव, अनन्तभागमात्रान्, आह च भाष्यकृत्"पन्नेवणिजा भावा अनंतभागो तु अणभिलप्पाणं । पन्नवणिजाणं पुण जणंतभागो सुयनिबद्धो ॥१॥" तत्र केवलज्ञा नोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्यात्यादिनामकर्मोदयनिबन्धनत्वात् श्रुतस्य च क्षायोपशमिकत्वात् स च वाग्योगो भवति, न श्रुतं 'शेषम्' अप्रधानं द्रव्यश्रुतमित्यर्थः, श्रोतॄणां भावश्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति भावः, अन्ये त्वेवं पठन्ति - "वइजोग सुयं हव तेमिं” तस्यायमर्थः तेषां श्रोतॄणां भावश्रुतकारणत्वात् स वागयोगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः । 'सेत्त' मित्यादि निगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यक्षं । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूपमनवगच्छन्नाह शिष्यः -
१] प्रज्ञापनीया भावा अनन्तभागस्तु अनभिलाप्यानाम् प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ १ ॥
For Parta Use Only
~289~
देशना वाम्योगः
सू. २३
२०
॥ १३९॥
२४