________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................. मूलं [२२]/गाथा ||१९||............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
युगपदुपयो"
प्रत
सुत्राक
[२२]
दीप
स किंनिबन्धन इति वाच्यं, तदावरणक्षयनिवन्धन इति चेत् , ननु स दर्शनेऽपि तुल्य इति तस्याप्युद्भवप्रसङ्गः, एवं दर्शनपक्षेऽपि वाच्यं, अतः प्रथमसमये स्वावरणक्षयेऽपि अन्यतरस्याभावेऽप्यन्तरखाप्यभाव एव विपर्ययो वा प्रा- मोतीति युगपविविधोपयोगाभावाभ्युपगमे जिनस्य वादी चोदयतीति । अत्र सिद्धान्तवाद्याह-'भन्नइ न एस नियमो जुगवुप्पनेण जुगवमेवेह । होयवं उपयोगेण एत्य सुण ताव दिटुंतं ॥१४॥' 'भण्यते' अत्रोत्तरं दीयते, न एष नियमो यदुत शक्त्यपेक्षया युगपदुत्पन्नेनापि बानेन युगपदेवेह उपयोगेन-उपयोगरूपतयाऽपि भवितव्यमिति । कुत इति चेत्, तथादर्शनात् , आह च-'एत्थ सुण ताव दिलुतं' 'अत्र' अस्मिन् विचारप्रक्रमे शृणु तावत् दृष्टान्तं । तमेव दर्शयति-'जह जुगवुष्पत्तीएऽवि सुत्ते सम्मत्तमहसुयाईणं । नथि जुगबोवओगो सबेसु तहेव केवलिणो ॥ १५॥ यथा सम्यक्त्वमतिश्रुतादीनाम् , आदिशब्दादवधिज्ञानपरिग्रहः, युगपदुत्पत्तायपि 'सूत्रे' आगमेऽभिहि|तायां न सर्वेष्वेव मत्यादिषु युगपदुपयोगो भवति, "जुगवं दो नस्थि उवओगा" इति वचनप्रामाण्यात् , तथैव केवलिनोऽपि शक्त्यपेक्षया युगपत्केवलज्ञानकेवलदर्शनोत्पत्तौ अपि न द्वयोरपि युगपदुपयोगो भवति । अमुमेवा) सूत्रेण संवादयनाह-भणिय चिय पण्णत्तीपण्णवणाईसु जह जिणो समय । जं जाणइ नवि पासह तं अणुरयणप्पभा
ईणं ॥ १६ ॥' भणितं चैतदनन्तरोदितं प्रज्ञप्तौ प्रज्ञापनादिपु-यथा यं समयं केवली जानाति अण्वादिकं रखममाकादिकं च न तमेव समयं पश्यतीति, 'अणुरयणप्पभाईणं' इत्यत्र प्राकृतत्वाद्वितीयार्थे पष्ठी, ततः क्रमेणेय केवलज्ञा
अनुक्रम [९०]
ॐ
SaiRE
M
inmarana
~284~