________________
आगम
(४४)
प्रत
सूत्रांक
[२२]
दीप
अनुक्रम
[30]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२२] / गाथा ||१९||.............................
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
भुञ्जानस्य वकारस्यानुक्तसमुचयार्थत्वादुपभुञ्जानस्य च यद्विनो न भवति, प्राकृतत्वाच विघ्नशब्दस्य नपुंसक निर्देशः । गिरीया अमुमेव गुणं प्रकृतेऽपि योजयन्नाह - 'उपउत्तस्सेमेव य नाणंमि व दंसणंमि व जिणस्स । खीणावरणगुणोऽयं जं नन्दीवृत्तिः ॐ कसिणं मुणइ पासह वा ॥ १० ॥' 'एवमेव' दानादिक्रियासु प्रवृत्तस्येव ज्ञाने दर्शने चोपयुक्तस्य जिनस्य केवलि - ॥१३६॥ नोऽयं क्षीणावरणत्वे सति गुणो यत् कृत्खं लोकालोकात्मकं जगज्जानाति पश्यति वा, न तु जानतः पश्यतो वा विघ्नः सम्भवतीति । वाद्याह- 'पासंतोऽवि न जाणइ जाणं व न पासई जइ जिनिंदो । एवं न कयाऽयेसो सङ्घण्णू सबदरिसी य ॥ ११ ॥ यदि पश्यन्नपि भगवान् न जानाति, दर्शनकाले ज्ञानोपयोगानभ्युपगमात् जानन् वा यदि न पश्यति, ज्ञानोपयोगकाले दर्शनोपयोगानभ्युपगमात्, तत एवं सति न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी च प्राप्नोतीति । सिद्धान्तवाद्याह- 'जुगवमयाणं तोऽवि हु चउहिवि नाणेहि जह व चउनाणी । भन्नइ तत्र अरिहा सवण्णू सङ्घदरिसी य ॥ १२ ॥ यथा मत्यादिभिः मनःपर्यायान्तैश्चतुर्भिर्ज्ञानैर्युगपदजानन्नपि जीवस्वाभाव्यादेव युगपदुपयो - ४ गाभावात् लब्ध्यपेक्षया चतुर्ज्ञानी भण्यते तथैवार्द्दन्नपि भगवान् युगपत्केवलज्ञानदर्शनोपयोगाभावेऽपि निःशेषतदावरणक्षयात् शक्त्यपेक्षया सर्वज्ञः सर्वदर्शी चोच्यते इत्यदोषः । पुनरप्यत्र वाद्याह-'तुले उभयावरणखयंमि पुत्रं समुभवो कस्स । दुविहुवयोगाभावे जिणस्स जुगवंति चोएइ ॥ १३ ॥' 'तुल्ये' समाने, एककालमित्यर्थः, 'उभयावरणक्षये' केवलज्ञानकेवलदर्शनावरणक्षये 'पूर्व' प्रथमं 'समुद्भवः' उत्पादः कस्य भवेत् ? - किं ज्ञानस्य ? उत दर्शनस्य ?, यदि ज्ञानस्य
Educatan Internation
For Park Use Only
~283~
युगपदुपयो गनिरासः
२०
| ॥ १३६ ॥
२५