________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................. मूलं [२२]/गाथा ||५९||............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
युगपदुपयोगान
प्रत
46455450566
सुत्राक
[२२]
प्रापदन्यथा मत्यादीनामपि परस्परमावरणत्वप्रसङ्गः, योऽपि निष्कारणावरणदोष उद्भावितः सोऽपि जीवस्वाभाव्या- देव तथोपयोगप्रवृत्तेरपास्तो द्रष्टव्यः, अन्यथा मत्यादीनामपि प्रसज्येत, तेषामप्युत्कर्षतः षट्षष्टिसागरोपमाणि या- वत् क्षयोपशमस्याभिधानात् , तावत्कालं चोपयोगाभावादिति । वादिमतमाशय दूषयति-'अह नवि एवं तो सुण, जहेब खीणंतरायओ अरिहा । संतेऽवि अंतरायक्खयम्मि पंचप्पयारंमि ॥७॥ सययं न देइ लहइ व मुंजइ उपमुंजई व सबष्णू । कजंमि देइ लहइ व मुंजइ य तहेव इहइंपि ॥८' 'अपिः अवधारणे, अथ न एवम्-उक्तेन प्रकारेण मन्यसे क्षायोपशमिकक्षायिकयोदृष्टान्तदाष्टोन्तिकभावासम्भवात् , असम्भवश्च परस्परवैलक्षण्यात् , ततः शृणु यथा क्षयकार्यमपि ज्ञानं दर्शनं चावश्यमनवरतं न प्रवर्तते इति, यथैव खलु क्षीणान्तरायकोऽर्हन् सत्यप्यन्तरायक्षये पञ्चप्रकारे, इहान्तरायकर्मणो दानान्तरायादिभेदेन पञ्चप्रकारत्वात् तत्क्षयोऽपि पञ्चप्रकारः उक्तः, सततं न ददाति लभते वा भुक्के उपभुङ्क्ते वा सर्वज्ञः, किन्तु कार्ये समुत्पन्ने सति ददाति लभते या मुळे वा उपलक्षणमेतत् उपभुढे |वा, तथैव 'इहापि' केवलज्ञानदर्शनविषये सत्सपि तदावरणक्षये न युगपत्तदुपयोगसम्भवः, तथाजीवस्वाभाव्यादिति ।। खादेतद्, यदि पञ्चविधान्तरायक्षये सत्यपि भगवान् न सततं दानादिक्रियासु प्रवर्तते ततः किं तत्क्षयस्य फलमित्यत आह-'दितस्स लभंतस्स व भुजंतस्स व जिणस्स एस गुणो । खीणंतराययत्ते जं से विग्धं न संभवइ ॥९॥' जिनस्य क्षीणसकलपातिकर्मणः क्षीणान्तरायत्वे सत्येष गुणो जायते, यदुत-से' तस्य जिनस्य ददतो लभमानस्य वा
दीप
KASAX
अनुक्रम [९०]
REJWarana
I
mmunioranorm
~282~