________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
......... मूलं [२०]/गाथा ||५८...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सत्राक [२०]
दीप अनुक्रम [८६]
बहुगा, दुगसिद्धा अणंतगुणहीणा।" तदेवमिह सन्निकर्षो द्रव्यप्रमाणे सप्रपञ्च चिन्तितः, शेषेषु तु द्वारेषु सिद्धप्राभूत-131अनन्तरट्राटीकातो भावनीयः, इह तु ग्रन्थगौरवभयानोच्यते-सिद्धप्राभृतसूत्रं तवृत्तिं चोपजीव्य मलयगिरिः। सिद्धखरूपमेत-सिद्धभेदाः निरयोचच्छिष्यबुद्धिहितः ॥ १॥ सम्प्रति विशेषतरं जिज्ञासुरनन्तरसिद्धखरूपं शिष्यः प्रश्नयन्नाह
से कितं अणंतरसिद्धकेवलनाणं?. अणंतरसिद्ध केवलनाणं पन्नरसविहं पण्णत्तं तंजहा-तिस्थसिद्धा १ अतित्थसिद्धा २ तित्थसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इस्थिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ नपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अन्नलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ सेत्तं अणंतरसिद्धकेवलनाणं । (सू. ३१) अथ किं तदनन्तरसिद्धकेवलज्ञानं?, सूरिराह-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविध प्रज्ञसं, पञ्चदशविधता च तस्यानन्तरसिद्धानामनन्तरपाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात् , ततोऽनन्तरसिद्धानामेवानन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-'तद्यथे'त्युपप्रदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेनेति तीर्थयथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं, तच निराधारं न भवतीतिकृत्वा सङ्घः
3
SEASE
-
१२
M
amatana
P
resumurary.com
अत्र मूल संपादने मुद्रण अशुद्धित्वात् सू० क्रम २१ स्थाने सू० क्रम ३१ मुद्रितं, तत् मात्र क्रमांकन दोष:
... अनन्तरकेवलज्ञानस्य १५ भेदानां कथनं
~270~