________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२१]/गाथा ||५८..|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
१५
[२१]
*
श्रीमलयप्रथमगणधरो वा वेदितव्यं, उक्तं च-"तित्थं भंते ! तित्थं तित्थकरे तित्थं ?, गोअमा! अरहा ताय नियमा तित्थं
खयंप्रत्येक गिरीया करे, तित्थं पुण चाउच्चपणो समणसंघो पढमगणहरो वा" तस्मिन्नुत्पन्ने ये सिद्धाः ते तीर्थसिद्धाः, तथा तीर्थस्याभा-IN नन्दीवृत्तिः शवोऽतीर्थ, तीर्थस्थाभावधानुत्पादोऽपान्तराले व्यवच्छेदो वा, तस्मिन् ये सिद्धाः तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे ॥१३०॥ सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् , तथा तीर्थस्य व्यवच्छेदचन्द्रप्रभखा
मिसुविधिखाम्यपान्तराले, तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धाः ते तीर्थव्यवच्छेदसिद्धाः, तथा तीर्यकराः सन्तो ये सिद्धाः ते तीर्थकरसिद्धाः, अन्ये सामान्यकेवलिनः, तथा खयम्बुद्धाः सन्तो ये सिद्धाः ते खयम्बुद्धसिद्धाः, प्रत्येकवद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः ?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-खयम्बुद्धा वासप्रत्ययमन्तरेणेव बुध्यन्ते, खयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयम्बुद्धा इति व्युत्पत्तेः, ते च द्विधा-तीर्थकराः तीर्थकरव्यतिरिक्ताच, इह तीर्थकरण्यतिरिक्तैरधिकारः, आह च चूर्णिणकृत्-"ते दुविहा-तित्ययरा तित्थयरवइरित्ता वा, इह वइरित्तेहि अहि-8॥१३०॥ गारो" इति । प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुध्यन्ते, प्रत्येक-वायं वृपभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येक- २३
तीर्थ भदन्त । ता तीर्थकरतीर्थ, गौतम ! अन् तावत् नियमात् तीर्थंकरः, तीर्थ पुनश्चातुर्वणः श्रमणसः प्रथमगणवरो वा। २ ते द्विविधाःतीर्थकरा तीर्थकरव्यतिरिका था, ३६ व्यीिरिकरधिकारः।
-
दीप अनुक्रम [८७]
-
-
२०
60-65
~271