________________
आगम
(४४)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [८६]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२०]/गाथा ||५८...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥१२९॥
स्थानेषूत्कर्षतो दश दश सिध्यन्ति तत्रैवं व्याप्तिः- त्रिकं यावत्सङ्ख्येयगुणहानिः, ततश्चतुष्के पञ्चके चासयेयगुण| हानिः, ततः पादारभ्य सर्वत्रापि अनन्तगुणहानिः, तद्यथा - एक कसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिक्रत्रिक सिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धाः असङ्ख्येयगुणहीनाः, तेभ्योऽपि पञ्च२ सिद्धा असङ्ख्य गुणहीनाः, ततः षडादयः सर्वेऽप्यनन्तगुणहीनाः, यत्र पुनरवगाहनायव मध्यादावुत्कर्षतोऽथै सिध्यन्तः प्राप्यन्ते तत्रैवं व्याप्तिः- चतुष्कं यावत्सङ्ख्येयगुणहानिः, ततः परमनन्तगुणहानिः, तयथा -- एककसिद्धाः सर्ववहवः तेभ्योऽपि द्विकद्विकसिद्धाः सङ्ख्यगुणहीनाः, तेभ्योऽपि त्रिकत्रिक सिद्धाः सङ्ख्ये गुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धाः सङ्ख्येयगुणहीनाः परं पञ्चपञ्चादयोऽनन्तगुणहीनाः, अत्रासङ्ख्येपगुणहानिर्न विद्यते, यत्र पुनरुर्द्धलोकादायुत्कर्षतश्चत्वारः सिध्यन्तः प्राप्यन्ते तत्र एवं व्यासि:- एककसिद्धाः सर्वत्रहवः, तेऽभ्यो द्विकद्विक सिद्धा असङ्ख्य गुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुसिद्धा अनन्तगुणहीनाः, अत्र सङ्ख्येयगुणहानिर्न विद्यते, तदुक्तं - "जत्थ चत्तारि सिद्धा दिट्ठा तत्थ संखेज्जगुणहाणी नत्थि 'संखे'जविवज्जिय चउके' इति वचना" दिति । यत्र पुनर्लवणादौ द्वौ द्वावुत्कर्षतः सिध्यन्तौ दृष्टौ तत्रैवं व्याप्तिः- एकक- ४ ॥१२९॥ सिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धा अनन्तगुणहीनाः, तदुक्तं - "टर्वणादौ दो सिद्धा दिट्ठा तत् एक सिद्धा [१] यत्र चलारः सिद्धा रष्टातन्त्र संस्थेयगुणहानिर्नास्ति संख्येयविवर्जिताश्चतुष्के २ लवणादी द्वी सिद्धी रही तत्रैककसिद्धा बढ्वः, द्विकसिद्धा अनन्त गुणहीनाः
२३
Eaton International
For Para Use Only
~ 269~
सिद्धसनि
१ कर्षः सू. ३०
१५
२०