________________
आगम
(४४)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [८६]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२०]/गाथा ||५८...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
दवत्ति" द्वितीये पुनश्चतुर्थभागे क्रमेणासवेयगुणहानिर्वक्तव्या, तद्यथा - पञ्चविंशतिसिद्धेभ्यः पविंशतिसिद्धाः असङ्खयेयगुणहीनाः, एवमेकैकवृद्ध्या असोयगुणहानिः तावद्वक्तव्या यावत्पञ्चाशत्, तदुक्तं "विंइए चउत्थमागे असंखगुणहानि जाव पन्नासं "ति, तृतीयस्माच्चतुर्थभागादारभ्य सर्वत्रापि अनन्तगुणहानिर्वतव्या, तद्यथा-पञ्चाशत्सि द्धेभ्य एकपञ्चाशसिद्धा अनन्तगुणहीनाः तेभ्योऽपि द्विपञ्चाशत् सिद्धा अनन्तगुणहीनाः एवमेकैकवृद्ध्या अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः, उक्तं च- "तथपर्य आइकाऊण चउत्थपयं जाव अट्ठसयं ताव अनंतगुणहाणी एगवन्नाओ आरंभ दट्ठवा ।" सिद्धप्राभृतसूत्रेऽप्युक्तं- "पढने भांगे संखा चिइए असंख अनंत तइयाए ।" तथा यत्र यत्र विंशतिसिद्धाः तत्र तत्रापि व्याप्तिरियमनुसर्त्तव्या, प्रथमे चतुर्थभागे सगुणहानिः द्वितीये असङ्ख्येयगुणहानिः तृतीये चतुर्थे वा [चा]नन्तगुणहानिः, तद्यथा - एकैक सिद्धाः सर्ववहवः तेभ्योऽपि | द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः एवं तावद्वाच्यं यावत्पञ्च, ततः पडादिसिद्धा जसगुणहीना यावद्दश, तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः, एवमधोलोकादिष्यपि विंशतिपृथक्त्वसिद्धौ प्रथमे चतुर्थभागे सत्येवमहानिः द्वितीयचतुर्थभागेऽसयेयगुणहानिः, तृतीयस्माच्चतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानिः येषु तु हरिवर्षादिषु
१] द्वितीये चतुर्थभागेऽसंख्यगुणानिः यावत् पश्चाशदिति । २ तृतीयमावि कृला चतुर्वपदं यावदशतं तावदनन्तगुणानिः एकाधात आरभ्य द्रश्या । ३ प्रथमे भागे संख्या द्वितीयेऽसंख्या अनन्ताः तृतीये ।
For Parts Only
~268~
सिद्धसनिकर्षः सू. ३०
५
१०
११
ayor