________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [२०]
४|१४ तेभ्योऽपि पुष्करवरद्वीपार्द्ध एव देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः १५ तेभ्योऽपि तत्रैव हरिवर्षरम्यकसिद्धा विशे-13
पाधिकाः १६ तेभ्योऽपि जम्बूद्वीपभरतरावतसिद्धाः सङ्गयेयगुणाः १७ तेभ्योऽपि धातकीखण्डसत्कभरतैरावतसिद्धाः सिद्धकेवल सञ्जयेयगुणाः १८ तेभ्योऽपि पुष्करवरहीपार्द्धभरतैरावतसिद्धाः सङ्ख्येयगुणाः १९ तेभ्योऽपि जम्बूद्वीपे विदेहसिद्धाः। सङ्ख्येयगुणाः २० ततो धातकीखण्डविदेहसिद्धाः सङ्खयेयगुणाः २१ ततोऽपि पुष्करवरद्वीपार्द्ध विदेहसिद्धाः सङ्खयेयगुणाः २२, इदं च क्षेत्रविभागेनाल्पबदुत्वं सिद्धप्राभृतटीकातो लिखितं । गतं क्षेत्रद्वारं, अधुना कालद्वारं-तत्रायसपिण्यां संहरणत एकान्तदुष्पमासिद्धाः सर्वस्तोकाः, इतो दुष्पमासिद्धाः सङ्ख्येयगुणाः, तेभ्यः सुषमदुष्पमासिद्धा असलयेयगुणाः, कालस्यास गयेयगुणत्वात् , तेभ्योऽपि सुषमासिद्धाः विशेषाधिकाः, तेभ्योऽपि सुषमसुषमासिद्धा विशेपाधिकाः, तेभ्योऽपि दुष्पमसुपमासिद्धाः सवधेयगुणाः, उक्तं च-“अईदूसमाइ थोवा संख असंखा दुबे विसेस|हिया । दूसमसुसमा संखागुणा उ ओसप्पिणीसिद्धा ॥१॥" एवमुत्सर्पिण्यामपि द्रष्टव्यम् , तथा चोक्तम्“अइदूसमाइ थोवा संख असंखा उ दुन्नि सविसेसा । दूसमसुसमा संखागुणा उ उस्सप्पिणीसिद्धा ॥१॥” सम्प्रत्युत्सर्पिण्ययसप्पिण्योः समुदायेनाल्पबहुत्वमुच्यते-तत्र द्वयोरप्युत्सर्पिण्यवसर्पिण्योरेकान्तदुष्पमासिद्धाः सर्वस्तोकाः,
१ अतिदुषमा स्तोकाः संख्यगुणा असंख्यगुणाः योविशेषाधिकाः। दुष्पममुषमाया संख्यगुणास्पषसर्विया सिद्धाः ॥१॥२ अतियुष्षमायाँ स्तोकाः | संख्षगुणा असंख्यगुणास्तु योरपि सविशेषाः । दुप्पमसुषमायां संख्यगुणास्तु उत्सर्पिणीसिद्धाः ॥१॥
दीप अनुक्रम [८६]
ACCEXAM
Neerajastaram.org
~260~