________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [२०/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[९] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
परम्पर
प्रत
सुत्राक
[२०]]
दीप अनुक्रम [८६]
जातेभ्योऽपि महाविदेहसिद्धाः सङ्ख्येयगुणाः ८, तथा पुष्करवरद्वीपार्द्ध हिमवयच्छिखरिसिद्धाः सर्वस्तोकाः १ तेभ्योऽपि गिरीया IPमहाहिमवद्रुक्मिसिद्धाः सञ्जयेयगुणाः २ तेभ्योऽपि निपधनीलवसिद्धाः सङ्घयेयगुणाः ३ तेभ्योऽपि हैमवतैरण्यवत-सिद्धकेवलं नन्दीवृत्तिः सिद्धाः सवेयगुणाः ४ तेभ्योऽपि देवकुरूत्तरकुरूसिद्धाः सञ्जयेयगुणाः ५ तेभ्योऽपि हरिवपरम्यकसिद्धाः विशेषा॥१२ धिकाः ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्खयेयगुणाः ७, खस्थानमितिकृत्या, तेभ्योऽपि महाविदेहसिद्धाः सधेय-18|१५
गुणाः, क्षेत्रबाहुल्यात् खस्थानाच ८, सम्प्रति-त्रयाणामपि समवायेनाल्पबहुत्वमुच्यते-सर्वस्तोका जम्बूद्वीपे हिमवच्छिखरिसिद्धाः १ तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्ख्येषगुणाः २ तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सद्धयेयगुणाः ३ तेभ्योऽपि देवकुरुत्तरकुरुसिद्धाः सङ्ख्येयगुणाः ४ तेऽभ्योऽपि हरिवर्षरम्यकसिद्धाः सङ्ख्येयगुणाः ५ तेभ्योऽपि निपध
नीलवसिद्धाः समवेयगुणाः ६ तेभ्योऽपि धातकीखण्डहिमवच्छिखरिसिद्धा विशेषाधिकाः, खस्थाने तु परस्परं पतुल्याः ७ ततो धातकीखण्डमहाहिमवद्रुक्मिपुष्करवरद्वीपार्द्धहिमवच्छिखरिसिद्धाः सवेयगुणाः खस्थाने तु चत्वा
|रोऽपि परस्परं तुल्याः ८ ततो धातकीखण्डनिपधनीलवत्सिद्धाः पुष्करवरद्वीपार्द्धमहाहिमबदुक्मिसिद्धाश्च स येय81 गुणाः खस्थाने तु परस्परं तुल्याः ९ ततो धातकीखण्ड हैमवतैरण्यवतसिद्धा विशेषाधिकाः १० तेभ्योऽपि पुष्करवर- ॥१२४॥
द्वीपार्द्धनिपधनीलबत्सिद्धाः सङ्खयेयगुणाः ११ ततो धातकीखण्डदेवकुरूत्तरकुरुसिद्धाः सजपेयगुणाः १२ तेभ्योऽपि धातकीखण्ड एव हरिवपरम्यकसिद्धा विशेषाधिकाः १३ ततः पुष्करवरद्वीपार्द्धहिमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः २४
SAREauratonintimational
~259~