________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [२०/गाथा ||५८...|| .......... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
15
प्रत सत्राक [२०]
56452-5
सिद्धाः सङ्ख्येयगुणाः, उक्तं च-“सामुद्ददीव जलथल दुण्हं २ तु धोव संखगुणा । उहअहतिरियलोए थोवा संखा-II गुणा संखा ॥१॥" तथा लवणसमुद्रसिद्धाः सर्वस्तोकाः तेभ्यः कालोदसमुद्रसिद्धाः सङ्ख्येयगुणाः तेऽभ्योऽपि सिद्धकेवलं जम्बूद्वीपसिद्धाः सवेयगुणाः तेभ्यो धातकीखण्डसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि पुष्करवरद्वीपार्द्धसिद्धाः सङ्ख्येय-21 गुणाः, उक्तं च-"लणे कालोए वा जंबुद्दीचे य धायईसंडे । पुक्खरवरे य दीवे कमसो थोवा य संखगुणा॥१॥"N तथा जम्बूद्वीपे संहरणतो हिमवच्छिखरिसिद्धाः सर्वस्तोकाः १ तेभ्यो हैमवत्ऐरण्यवतसिद्धाः सङ्ख्येयगुणाः २ तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सङ्ख्येयगुणाः ३ तेभ्योऽपि देव कुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः४ तेभ्योऽपि हरिवपरम्यकसिद्धाः। सङ्खयेयगुणाः, क्षेत्रबाहुल्यात् ५, तेभ्योऽपि निपधनीलवत्सिद्धाः सोयगुणाः ६ तेभ्योऽपि भरतैरायतसिद्धाः सङ्खयेयगुणाः, खस्थानत्वात् ७, तेभ्यो महाविदेहसिद्धाः सङ्ख्येयगुणाः, सदाभावात् ८,सम्प्रति धातकीखण्डे क्षेत्रविभागेनोच्यते-धातकीखण्डे संहरणतो हिमवशिखरिसिद्धाः सर्वस्तोकाः १ तेभ्यो महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः २ तेभ्योऽपि निषधनीलवसिद्धाः संख्येयगुणाः३तेभ्योऽपि हैमवतैरण्यवतसिद्धा विशेषाधिकाः ४ तेभ्यो देवकुरूत्तरकुरु- १० सिद्धाः सहबेयगुणाः ५ तेभ्यो हरिवर्षरम्यकसिद्धा विशेषाधिकाः ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणाः ७
दीप अनुक्रम [८६]
१ समुदे दीप जले स्थले यो योजु खोकाः संख्येयगुणाः । ऊधिस्वियंग्लोके स्तोकाः संरूपगुणाः संख्यगुणाः ॥१॥ २ लवणे कालोदे वा जम्बूद्वीपे | पातकीखण्डे । पुष्करवरे च द्वीपे क्रमशः स्तोकाः संख्यगुणाध ॥१॥
REAmarana
~258~