________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
नन्दीत्तिः।
सुत्राक
[२०]
दीप अनुक्रम [८६]
श्रीमलय- Kणत्वात् , तथा चोक्तं-"वीसगसिद्धा इत्थी अहलोगेगविजयादिसु अओ चउरो । दसगेहितो थोवा" तैस्तुल्या विंशगिरीया तिपृथक्त्वसिद्धाः, यतस्ते सर्वाधोलौकिकग्रामेषु बुद्धीबोधितख्यादिषु या लभ्यन्ते, ततो विंशतिसिद्धैतुल्याः, सिद्धकेवलं
शायदुक्तं-"वीसपुहुत्तं सिद्धा सबाहोलोगबुद्धीवोहियाइ अओ वीसगेहिं तुला" क्षेत्रकालयोः खल्पत्वात् कादाचि॥१२३॥ कत्वेन च सम्भवादिति, तेभ्योऽष्टशतसिद्धाः सङ्ख्येयगुणाः, उक्तं च-"चउ दसगा तह वीसा बीसपुहुत्ता य जे य
दि अट्ठसया। तुला थोवा तुल्ला संखेजगुणा भवे सेसा ॥१॥" ॥ गतमल्पबहुत्वद्वारं, कृताऽनन्तरसिद्धप्ररूपणा, सम्प्रति
परम्परसिद्धप्ररूपणा क्रियते-तत्र सत्पदप्ररूपणा पञ्चदशस्खपि क्षेत्रादिषु द्वारेवनन्तरसिद्धवदविशेषेण द्रष्टव्या, द्रव्य
प्रमाणचिन्तायां सर्वेष्वपि द्वारेषु सर्वत्रैवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रागिव, कालः पुनः सर्वत्रापि अनादिरूदापोऽनन्तो वक्तव्यः, अत एवान्तरमसम्भवान्न वक्तव्यम् , तदुक्तं द्रव्यप्रमाणं कालमन्तरं चाधिकृत्य सिद्धप्राभृते
"परिमाणेण अणंता कालोऽणाई अणंतओ तेसि । नत्थि य अंतरकालो"त्ति भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहुत्यं | सिद्धप्राभृतक्रमेणोच्यते-समुद्रसिद्धाः स्तोकाः तेभ्यो द्वीपसिद्धाः सङ्ख्येयगुणाः, तथा जलसिद्धाः स्तोकाः तेभ्यः स्थ
लसिद्धाः सङ्ग्येयगुणाः, तथा ऊलोकसिद्धाः स्तोकाः तेभ्योऽधोलोकसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि तिर्यग्लोक-12/२३ CI विशतिसिद्धाः स्त्रीषु मधोलोक एकविजयादित अतश्चलारः । दशकेन्यः स्त्रोका। रविशतिलकरपतिद्वारा साधोलोकबुद्धियोषितादिषु अतो विशाल तिभिस्तुलाः। ३ चत्वारो दशकं तथा विंशतिः विशतिपृथक्वं च ये चाशतम् । तुल्याः स्तोकामुल्याः संहोयगुणा मवेयुः शेषाः ॥1॥ ४ परिमाणेन अनन्ताः काखोऽनायनन्त कस्तेषाम् । नासि चान्तरकाल इति ।
~257~