________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
नता सिद्धकेवलज्ञानम्
प्रत सूत्रांक [२०]
Iपमासङ्ख्येयभागः, मतिश्रुतावधिज्ञानिनां साधिक वर्ष, मतिश्रुतमनःपर्यायज्ञानिनां मतिश्रुवावधिमनःपर्यायज्ञानिनां दीच समयेयानि वर्षसहस्राणि, जघन्यतः सर्वत्रापि समयः, अवगाहनाद्वारे-जघन्यायामुत्कष्टायां चावगाहनायां
यवमध्ये चोत्कृष्टमन्तरं श्रेण्यसहयेयभागः, अजघन्योत्कृष्टायां साधिकं वर्ष, जघन्यतः पुनः सर्वत्रापि समयः, उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्वानां सागरोपमासयेयभागः, समयेयकालप्रतिपतितानामसङ्ख्येयकालप्रतिपतितानां च सङ्ख्येयानि वर्षसहस्राणि, अन्ततकालप्रतिपतितानां साधिकं वर्ष, जघन्यतः सर्वत्रापि समयः, उक्तं च"उयहिअसंखो भागो अप्पडिवडियाण सेस संखसमा । वासं अहियमणंते समओ य जहन्नओ होइ ।।१॥" अन्तरद्वारे-सान्तरं सिध्यतामनुसमयद्वारे निरन्तरं सिध्यतां गणनाद्वारे एककानामेनेकेषां च सिध्यतामुत्कृष्टमन्तरं सजथेयानि वर्षसहस्राणि, जघन्यतः पुनः सर्वत्रापि समयः । गतमन्तरद्वार, सम्प्रति भावद्वार-तत्र सर्वेषपि क्षेत्रादिषु द्वारेषु पृच्छा, कतरस्मिन् भावे वर्तमानाः सिध्यन्तीति ?, उत्तरं-क्षायिके भावे, उक्तं च-'खेत्ताइएसु पुच्छा बागरणं सबहिं खइए' । गतं भावद्वारं, सम्प्रत्यल्पबहुत्वद्वार-तत्र ये तीर्थकरा ये च जले ऊर्द्धलोकादौ च चतुष्काः सिसाध्यंति ये च हरिवोदिपु सुषमसुषमादिषु च संहरणतो दश दश सिध्यन्ति ते परस्परं तुल्याः, तथैवोत्कर्षतो युगही पदेकसमयेन प्राप्यमाणत्वात् , तेभ्यो विंशतिसिद्धाः स्तोकाः, तेषां स्त्रीपु दुष्पमायामेकतमस्मिन् विजये या प्राप्यमा
दीप अनुक्रम [८६]
PROCALCCESS
१सागरोपमास्ययभागोऽप्रतिपतिताना शेषाणां संभपातसहससमा वर्षमधिकमनन्ते समय अवयसोभाति॥१॥ २क्षेत्रादिकेषु पृच्छा व्याकरणं सर्वत्र शाबिके।।
weredturarycom
~256~