________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सुत्राक
[२०]]
श्रीमलय 14 वर्ष, शेषेषु चाष्टसु भङ्गकेषु प्रत्येकं सङ्ख्येयानि वर्षसहस्राणि, जघन्यतः सर्वत्राप्येकः समयः, तीर्थद्वारे-तीर्थकृतां पूर्व- अनन्तरगिरीया सहस्रपृथक्त्वं उत्कर्पतोऽन्तरं, तीर्थकरीणामनन्तः कालः, अतीर्थकराणा साधिकं वर्ष, नोतीर्थसिद्धानां सोयानि सिद्धकेवल
" वर्षसहस्राणि, नोतीर्थसिद्धाः प्रत्येकबुद्धाः, जघन्यतः सर्वत्रापि समयः, उक्तं च-"पुवसहस्संपुहुतं तित्थकरानंत- ज्ञानम् ॥१२२॥18 काल तित्थगरी । नोतित्थकरा वासाहिगं तु सेसेसु संखसमा ॥१॥ एएसिं च जहन्नं समओ" 'संखसमत्ति' स
यानि वर्षसहस्राणि, लिङ्गद्वारे-खलिङ्गादिपु सर्वेष्वपि जघन्यत एकः समयोऽन्तरं उत्कर्षतोऽन्यलिङ्गे गृहिलिङ्गे च | प्रत्येकं सङ्ख्येयानि वर्षसहस्राणि, खलिङ्गे साधिकं वर्ष, चारित्रद्वारे-पूर्वभावमपेक्ष्य सामायिकसूक्ष्मसम्पराययवाख्यातचारित्रिणामुत्कृष्टमन्तरं साधिकं वर्ष, सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययधाख्यातचारि
त्रिणां च किञ्चिदूनाष्टादशसागरोपमकोटीकोट्यः, जघन्यतः सर्वत्राप्येकः समयः, वुद्धद्वारे-बुद्धबोधितानामुत्कर्षमातोऽन्तरं सातिरेक वर्ष, बुद्धबोधितानां स्त्रीणां प्रत्येकबुद्धानां च सहयेयानि वर्षसहस्राणि, खयम्बुद्धानां पूर्वसहस्रपृथकित्यं, जघन्यतः पुनः सर्वत्रापि समयः, उक्तं च "बुद्धेहिं बोहियाणं वासहियं सेसयाण संखसमा। पुवसहस्सपुहुर्त होइ सयंबुद्ध समइयरं ॥१॥"'समइयरमिति' इतरत्-जघन्यमन्तरं समयः, ज्ञानद्वारे-मतिथुतज्ञानिनामुत्कृष्टमन्तरं पल्यो- २४
पूर्वसहस्पृथकावं तीर्थंकराणां अनन्तः कालस्तीर्थकरीणाम् । मोतीर्थकराणा वाधिकं शेषेषु तु संरूपातानि वर्षसहस्राणि ॥1॥ एतेषां च अपय समयान ॥१२२॥ . लिथुवाधितानो वाधिक पोषाणां संख्यातसहलसमाः । पूर्वसहस्रपृथक्त्वं भवति खयम्युदानां समय इतरत् ॥1॥
दीप अनुक्रम [८६]
२०
Mjaunauranorm
~255~