________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सुत्राक
।१५
[२०]]
श्रीमलय
1/तत उत्सप्पिण्या दुष्पमासिद्धा विशेषाधिकाः, ततोऽवसर्पिण्या दुष्पमासिद्धाः सझ्येयगुणाः, तेभ्योऽपि द्वयोरपि | परम्परगिरीया दुप्पमसुषमासिद्धाः सङ्ख्येयगुणाः, ततोऽवसर्पिण्या सर्वसिद्धाः सत्येयगुणाः, तेभ्योऽप्युत्सर्पिणीसर्वसिद्धा विशेषा- सिद्धकेवलं नन्दीवृत्तिः Mधिकाः, गतं कालद्वारं, सम्प्रति गतिद्वार-तत्र मानुषीभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततो मानुषेभ्योऽन॥१२५॥
शान्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि नैरयिकेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्योनि
स्त्रीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिकेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः; तेभ्योऽपि है देवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, उक्तं च-"मणुई
मणुया नारय तिरिक्खिणी तह तिरिक्ख देवीओ। देवा य जहाकमसो संखेजगणा मुणेयवा ॥१॥" तथा एकेन्द्रि-18
येभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः पञ्चेन्द्रियेभ्योनन्तरागताः सिद्धाः सवेयगुणाः, तथा वनस्पतिकादायेभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः प्रथिवीकायेभ्योऽनन्तरागताः सिद्धाः सहयेयगुणाः, ततोऽप्यपका-||
येभ्योऽनन्तरागताः सिद्धाः सोयगुणाः, तेभ्योऽपि त्रसकायेभ्योऽनन्तरागताः सिद्धाः सजवेयगुणाः, उक्त च“एगिदिएहिं थोवा सिद्धा पञ्चेदिएहि संखगुणा । तरुपुढविआउतसकाइएहिं संखागुणा कमसो ॥ १॥" तथा २२
दीप अनुक्रम [८६]
मनुष्यो मनुजा नारकाः तिरक्ष्यस्वधा तिवैचो देव्यः । देवाच ययाकर्म संहवेवगुणा ज्ञातव्याः ॥ १॥ ३ एकेदि येभ्यः सोकाः सिदाः पञ्चेन्द्रियेभ्यः संख्यगुणाः । तरुपृव्यवसकायिकेभ्यः संख्य गुणाः कमात् ॥ २॥
Brainrary.org
~261