________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सुत्राक [२०]
वगन्तव्या-"फुसइ अणंते सिद्धे सबपएसेहिँ नियमसो सिद्धो । ते उ असंखेजगुणा देसपएसेहिं जे पुट्ठा ॥१॥"
अनन्तरगतं स्पर्शनाद्वारं । सम्प्रति कालद्वारं, तत्र चेयं परिभाषा-सर्वेष्वपि द्वारेषु यत्र २ स्थानेऽष्टशतमेकसमयेन सिध्यदुक्तं सिद्धकेवललातत्र तत्राटी समया निरन्तरं कालो वक्तव्यः, यत्र २ पुनर्विशतिर्दश वा तत्र २ चत्वारः समयाः, शेषेषु स्थानेषु
द्वीझानम् समयौ, उक्तं च-"जहिं अट्ठसयं सिज्झइ अट्ट उ समया निरंतरं कालो । बीसदसएसु चउरो सेसा सिझंति दो समए ॥ १॥" सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते, तत्र क्षेत्रद्वारे-जम्बूद्वीपे धातकीखण्डे पुष्कर- ५ वरद्वीपे च प्रत्येकं भरतैरावतमहाविदेहेपत्कर्षतोऽष्टौ समयान् यावन्निरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिषधो-18 लोके च चतुरश्चतुरः समयान् , नन्दनयने पण्डकबने लवणसमुद्रे च द्वौ द्वौ समयौ, कालद्वारे-उत्सर्पिण्यामवसर्पिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टावष्टौ समयान् , शेषेषु चारकेषु चतुरश्चतुरः समयान्, गतिद्वारे-देवगतेरागता उत्कर्षतोऽष्टौ समयान् , शेषगतिभ्य आगताश्चतुरः समयानिति, वेदद्वारे-पश्चात्कृतपुरुषवेदा अष्टौ समयान्, पश्चात्कृ
तस्त्रीवेदनपुंसकवेदाः प्रत्येकं चतुरश्चतुरः समयान्, पुरुषवेदेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान् , है शेषेषु चाष्टसु भङ्गेषु चतुरश्चतुरः समयानिति, तीर्थद्वारे-तीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कर्षतोऽष्टौ ११
दीप अनुक्रम [८६]
RAKASH
१स्पृशयनन्तान् सिद्वान् सर्वप्रदेशनियमात् सिद्धः । ते खसंख्यातगुणा देशप्रदेशये स्पृशः ॥१॥ २ यत्राटशतं विध्यति अब समया निरन्तर कालः। तितो दशमुच रत्वारः शेषाः सिध्यन्ति ही समयो। १॥
ता
~252~