________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय- गिरीया नन्दीवृत्तिः ॥१२०॥
अनन्तरसिद्धकेवल
प्रत
सुत्राक [२०]
दीप अनुक्रम [८६]
तस्त्रीन् समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा सप्तनवत्सादयो द्वयुत्तरशतपर्यन्ता निरन्तरं सिध्यंत उत्क- तो वो समयौ यावदवाप्यन्ते, परतो नियमादन्तरं, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तो नियमादे- कमेव समयं यावदवाप्यन्ते, न द्वित्रादिसमयानिति । एतदर्थसाहिका चेयं गाथा-"बत्तीसा अडयाला सट्ठी बावतरी य बोद्धवा । चुलसीई छन्नउई दुरहियमदुत्तरसयं च ॥१॥" अत्राष्टसामयिकेभ्य आरभ्य द्विसामयिकपर्यन्ता निरन्तरं सिद्धाः एकैकस्मिंश्च विकल्पे उत्कर्षतः शतपृथक्त्वं सङ्ख्यापरिमाणं, गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यं, तथा च सिद्धग्राभृतेऽपि द्रव्यप्रमाणचिन्तायामेतयोारयोः सत्पदप्ररूपणोक्कैव गाथा भूयोऽपि परावर्त्तिता"संखाएँ जहन्नेणं एको उक्कोसएण अट्ठसयं । सिद्धा णेगा थोवा एक्कासिद्धा उ संखगुणा ॥१॥" तदेवमुक्तं द्रव्यप्रमाणं, सम्प्रति क्षेत्रप्ररूपणा कर्त्तव्या-तत्र पूर्वभावमपेक्ष्य सत्पदप्ररूपणायामेव कृता, सम्प्रति प्रत्युत्पन्ननयमतेन क्रियते-तत्र पञ्चदशखप्यनुयोगद्वारेषु पृच्छा, इह सकलकर्मक्षयं कृत्वा कुत्र गतो भगवान् सिध्यति ?, उच्यते, ऋजुगत्या मनुष्यक्षेत्रप्रमाणे सिद्धिक्षेत्रे गतः सिध्यति, यदुक्तं-"ईह बोन्दि चइता णं, तत्थ गंतूण सिज्झइ" गतं क्षेत्रद्वार, सम्प्रति स्पर्शनाद्वारं, स्पर्शना च क्षेत्रावगाहादतिरिक्ता यथा परमाणोः, तथाहि परमाणोरेकस्मिन् प्रदेशेऽवगाहः सप्तप्रादेशिकी च स्पर्शना, उक्तं च-"एगपएसोगाई सत्तपएसा य से फुसणा" सिद्धानां तु स्पर्शना एवम
संख्यायां जपम्पनेक उत्कर्षतोऽशतम् । सिद्धा अनेकाः स्तोका एककसिद्धासु संख्यगुणाः ॥ १॥ २ इह तनुं त्यक्त्वा वत्र गत्वा सिध्यति । । एकपदे शोऽवगाहः समप्रादेशिकी च तस स्पशेना।
२४
~251~