________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्राक [२०]
श्रीमलयगिरीया नन्दीकृत्ति ॥१२॥
SACSC-SCREC
दीप अनुक्रम [८६]]
समयान् , तीर्थकराः तीर्थकर्यश्च द्वौ द्वौ समयौ, लिङ्गद्वारे-खलिङ्गेऽष्टौ समयान् , अन्यलिङ्गे चतुरः समयान्, अनन्तरगृहिलिङ्गे वो समयौ, चारित्रद्वारे-अनुभूतपरिहारविशुद्धिकचारित्राचतुरः समयान्, शेपा अष्टावष्टौ समयान् , बुद्ध- स द्वारे-खयम्बुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान् , प्रत्येकवुद्धा बुद्धीवोधिताः खियो बुद्धीबोधिता एव च सामान्यतः पुरुषादयः प्रत्येकं चतुरश्चतुरः समयान् , ज्ञानद्वारे-मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनःपर्यायज्ञानिनश्चतु- १५ रस्समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाऽष्टावष्टौ समयान् , अवगाहनाद्वारे-उत्कृष्टायां
जघन्यायां चावगाहनायां द्वौ द्वौ समयौ, यवमध्ये चतुरः समयान् , उक्तं च सिद्धप्राभृतटीकायां-'जमज्झाए प्रय चत्तारि समया' इति, अजघन्योत्कृष्टायां पुनरवगाहनायामष्टौ समयाम् , उत्कृष्टद्वारे-अप्रतिपतितसम्यक्त्या द्वी
समयौ, सहयेयकालप्रतिपतिता असङ्ख्येयकालप्रतिपतिताश्चतुरः २ समयान् , अनन्तकालप्रतिपतिता अष्टौ समयान् , अनन्तरादीनि चत्वारि द्वाराणि नेहायतरन्ति । गतं मौलं पञ्चमं काल इति द्वारं, सम्प्रति षष्ठमन्तरद्वार-अन्तरं नाम |सिद्धिगमनविरहकालः, स च सकलमनुष्यक्षेत्रापेक्षया सत्पदप्ररूपणायामेवोक्तो, यथा जघन्यत एकसमय उत्कपेतः दापण्मासा इति, ततः इह क्षेत्रविभागतः सामान्यतो विशेषतचोच्यते-तत्र जम्बद्वीपे धातकीखण्डे च प्रत्येक सामा-18॥१२॥ न्यतो वर्षपृथक्त्वमन्तरं, जघन्यत एकसमयः, विशेषचिन्तायां-जम्बूदीपविदेहे धातकीखण्डविदेहयोश्चोत्कर्पतः प्रत्येकं २३ १ रावतीप्र. १ यवनभ्वायर्या च चतुरः समयान् ।
For P
OW
Tannasaramorg
~253