________________
आगम
(४४)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[८६]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२०]/गाथा ||५८...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
प्राप्यन्ते, न शेषासु गतिषु, पाश्चात्समनन्तरं भवमधिकृत्य पुनः सामान्यतश्चतसृभ्योऽपि गतिभ्य आगताः सिध्यन्ति, विशेषचिन्तायां पुनश्चतसृभ्यो नरकपृथिवीभ्यो, न शेषाभ्यः, तिर्यग्गतेः पृथिव्याम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषेभ्यः, मनुष्यगतेः स्त्रीभ्यः पुरुषेभ्यो वा देवगतेश्चतुर्भ्यो देवनिकायेभ्यः, तथा चाह भगवानार्यश्यामः - "नेरंइया णं भंते ! अअंतरागया अंतकिरियं करेंति परंपरागया अंतकिरिअं करेंति ?, गोअमा ! अणंतरागयाचि अंतकिरिअं करेंति परंपरागयावि अंतकिरियं करेंति, एवं रयणप्पभापुढविनेरइयावि जाय पंकप्पभापुढविनेरइया, धूमप्पभापुढविनेरइयाणं पुच्छा, गोयमा ! नो अनंतरागया अंतकिरिअं करेंति, परंपरागया अंतकिरियं करेंति, एवं जाय अहे सत्तमपुढविनेरइया। असुरकुमारा जाव थणियकुमारा, पुढविआउवणस्सइकाइया अणंतरागयावि अंतकिरियं करेति परंपरागयावि अंतकिरियं करेंति, तेउवाउवेदियतेइंदियचउरिंदिया नो अनंतरागया अंतकिरियं करेंति परंपरागया अंतकिरियं करेंति, सेसा अणंतरागयावि अंततिरियं करेंति परंपरागयावि,” तीर्थकृतः पुनर्देवगतेर्नरकगतेर्वाऽनन्तरागताः सिध्यन्ति, न शेषगतेः, तत्रापि
१ नैरनिका भदन्त ! अनन्तरागता अन्तक्रियां कुर्वन्ति परम्परागता अन्तक्रियां कुर्वन्ति है, गौतम ! अनन्तरागता अपि अन्तकियां कुर्वन्ति पराम्परागता अपि अन्तक्रियां कुर्वन्ति एवं रत्नप्रभा पृथ्वीनैरयिका अपि यावत्पप्रभापृथ्वीनं रयिकाः, धूमप्रभापृथ्वीनर विकाणां पृच्छा, गौतम । नानन्तरायता अन्त कियां कुर्वन्ति परम्परागता अन्तक्रियां कुर्वन्ति, एवं यावदधः सप्तमपृथ्वीनेरयिकाः । असुरकुमारा यावत्स्तनितकुमाराः पृथ्व्यव्वनस्पतिहायिका अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि अन्तक्रियां कुर्वन्ति तेजोवायुदीन्द्रियत्रीन्द्रियचतुरिन्द्रिया नो अनन्तरागता अन्तक्रियां कुर्वन्ति, शेषा अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि ।
For Parts Only
~ 240 ~
अनन्तरसिद्धकेवलज्ञानम्
५
waryra