________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२०]/गाथा ||५८...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
श्रीमलयगिरीया नन्दीवृत्तिः ॥११५॥
सुत्राक
[२०]]
नरकगतेः तिसृभ्यो नरकपृथिवीभ्यो, न शेषेभ्यः, देवगतेवैमानिकदेवनिकायेभ्यो, न शेषनिकायेभ्यः, तथा चाह भग-1 वानार्यश्यामः-"रयणप्पभापुढविनेरइया णं भंते !रयणप्पभापुढविनेरइएहितो अणंतरं उघट्टित्ता तित्थयरत्तं लभेजा, सिद्धकेवलगोयमा! अत्थेगइए लभेजा अत्थेगइए नो लभेजा, से केणटेणं भंते! एवं चुच्चइ अत्धेगइए लभेज्जा अत्थेगइए
नोज्ञानम् लभेजा ?, गोमा ! जस्स रयणप्पभापुढविनेरइस्स तित्थयरनामगोत्ताई कम्माई बद्धाई पुट्ठाई कडाई निबद्धाई अभिनिचट्टाई अभिसमन्नागयाई उइन्नाई नो उवसंताई भवंति से णं रयणप्पभापुढविनेरइए रयणप्पभापुढविनेरइएहिंतो उच्चट्टित्ता तित्थयरत्तं लभेजा, जस्स णं रयणप्पभापुढविनेरइयस्स तित्थयरनामगोत्ताई कम्माई नो बद्धाई|१५ जाव नो उइन्नाई उवसंताई भवंति से णं रयणप्पहापुढविनेरइए रयणप्पभापुढविनेरइएहिंतो उचट्टित्ता तित्थयरत्तं नोकरी लभेजा, से एएणडेणं गोयमा! एवं बुचइ-अत्धेगइए लभेजा अत्थेगइए नोलभेजा। एवं जाब वालुयप्पभापुढविनेरइएहितो तित्थयरतं लभेज्जा । पंकप्पभापुढविनेरइया णं भंते ! पंकप्पभापुढविनेरएहिंतो अणंतरं उबट्टित्ता तित्थयरतं
दीप अनुक्रम [८६]
।॥११५॥
परमप्रभापृथ्वीनरविको भवन्त ! रजप्रेमापृथ्वीनारकत्वादनन्तरं उदत्य तीर्थंकरवं उमेत , गौतम ! अस्त्येकको उमेत अस्त्येकको न लभेत, अब केनार्थन भदन्त । एवमुच्यते--अस्खेकको समेत अस्वकको न लनेत ,गीतम! यस्य रत्नप्रभापृथ्वीनर विकस तीर्थकरनामगोत्रकर्म बद्धं कृतं निबद्धं अभिनित
अभिसमन्हागतं उदीर्ण नोपशान्तं भवति । रजप्रभावृथ्वीनरविको रमप्रभापृथ्वीनारकलादतत्य तीर्थकरत्वं समते, बस रमप्रभावीनारका तीर्थकरनामगोत्र कर्म पून बर्ष यावभोदीर्ण उपशान्तं भवति स रमप्रभाधीनारको रसप्रभाम्बीनारकत्वादुहत्य तीर्थकरत्वं नो लमेत, तदेतेनार्डन मौतम । एवमुच्यते-अस्लेकको लभेत
अस्येकको नो समेत । एवं यावद्वालुकाप्रभापृथ्वीनैरपिकत्वात्तीर्थकरत्वं हमेव, पप्रभापृथ्वीनैरविको भदन्त ! पप्रभापृथ्वीनारकत्वादनन्तरं उद्धृत्य तीर्थकरत्वं
~241~