________________
आगम
(४४)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[८६]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२०]/गाथा ||५८...|| ......
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥११४॥
येन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत् वर्द्धमानखामी तु भगवान् दुष्पमसुप मारकपर्यन्तेषु एकोननवतिपक्षेषु शेषेषु मुक्तिसौधमध्यमध्यास्त, तथा चोक्तम्- "संमणे भगवं महावीरे तीसं वासाई अगारवास मज्झे वसित्ता साइरेगाई दुवालस संबच्छराई छउमत्थपरियागं पाउणित्ता वायालीसं वासाई सामन्नपरियागं पाउणित्ता वावतारं वासाणि सघाउयं पालइत्ता खीणे वेयणिज्जआउयनामगोए दूसमसुसमाए बहुविताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए जाव सबदुकुखप्पहीणे" । उत्सपिण्यामपि च प्रथमतीर्थकरो दुप्पमसुषमायामे कोननवतिपक्षेषु व्यतिक्रान्तेषु जायते, यतो भगवद्वर्द्धमानखामिसिद्धिगमनस्य भविष्यन्महापद्मतीर्थक रोत्पादस्य चान्तरं चतुरशीतिवर्षसहस्राणि सप्त वर्षाणि पञ्च (च) मासाः पठ्यन्ते, तथा चोक्तम्- 'चुलसीइवास सहरसा वासा सत्तेच पंच मासा य । वीरमहापउमाणं अंतरमेयं जिणुदिनं ॥ १ ॥” तत उत्सपिण्यामपि प्रथमतीर्थङ्करो यथोक्तकालमान एव जायते, तथा उत्सर्पिण्यां चतुर्विंशतितमः तीर्थकरः सुषमदुष्पमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जन्मासादयति, एकोननवतिपक्षाधिक चतुरशीतिपूर्वलक्षातिक्रमे च सिध्यति, तत उत्सर्पिण्यामवसर्पिण्यां वा दुष्प मसुषमा सुपम दुष्षमयोरेव तीर्थकृतां जन्म निर्वाणं चेति २ । गतिद्वारे प्रत्युत्पन्ननयमधिकृत्य मनुष्यगतावेव सिध्यन्तः १ श्रमण भगवान् महावीरः त्रिशतं वर्षा अगरवासमध्ये उषित्वा सातिरेकाणि द्वादश पालाद्वाववारिंशतं वर्षाणि श्रामण्यपालाद्वासप्तति वर्षाणि सर्वायुः पाठविला क्षोदामदुपपनायां बहुव्यतिकान्तायां त्रिषु वर्षेषु अनय मासेषु शेषेषु पापायां मध्यमायां यावत् सर्वदुःखहीनः २ चतुरशीतिर्वर्षसहस्राणि वर्षाणि स प मामा वीरमा गोरन्तरमेतत् जिनोद्दिष्टम् ॥ १ ॥
For Parts Use Only
~239~
सिद्ध
केवलम्
सू. २०
१५
२०
२२
| ॥११४॥