________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [२०/गाथा ||५८...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
मू.२०
सत्राक
[२०]
लोके पाण्डुकवनादौ अधोलोके अधोलौकिकेषु ग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे, तत्रापि निर्व्याघातेन पञ्चदशसु क- AI सिद्धहार्मभूमिघु, व्याघातेन समुद्रनदीवर्षधरपर्वतादावपि, व्याघातो नाम संहरणं, उक्तं च-"दीवसमुद्देहाइजएसु वाघाय का केवलम्
खेतओ सिद्धा। निवाघाएण पुणो पनरसK कम्मभूमीसुं॥१॥" तीर्थकृतः पुनरधोलोके तिर्यग्लोके वा, तत्रा
धोलोकेऽधोलौकिकेषु ग्रामेषु तिर्यग्लोके पञ्चदशसु कर्मभूमिषु, न शेषेषु स्थानेषु, शेपेषु हि स्थानेषु संहरणतः संसम्भवन्ति, न च भगवतां संहरणसम्भवः १ तथा काले-कालद्वारेऽवसर्पिण्यां जन्म चरमशरीरिणां नियमतः तृती
यचतुर्थारकयोः, सिद्धिगमनं तु केपाञ्चित् पञ्चमेऽप्यरके यथा जम्बूखामिनः, उत्सर्णिपण्यां जन्म चरमशरीरिणां दुष्षमादिषु द्वितीयतृतीयचतुर्थारकेषु, सिद्धिगमनं तु तृतीयचतुर्थयोरेव, उक्तं च-"दोसुवि समासु जाया सिझंतोसप्पिणीऍ कालतिगे । तीसु य जाया उस्सप्पिणी' सिझंति कालदुगे ॥१॥" महाविदेहेषु पुनः कालः सर्वदैव सुषमदुष्षमाप्रतिरूपः, ततस्तद्वक्तव्यताभणनेनैव तत्र वक्तव्यता भणिता द्रष्टव्या, संहरणमधिकृत्य पुनरुत्सर्पिण्यामवसर्पिण्यां च षट्खप्यरकेषु सिध्यन्तो द्रष्टच्याः, तीर्थकृतां पुनरवसर्पिण्यामुत्सपिण्यां च जन्म सिद्धिगमनं च सुषमदुष्पमादुष्पमसुषमारूपयोरेवारकयोवेदितव्यं, न शेषेवरकेपु, तथाहि-भगवान् ऋषभखामी सुषमदुष्पमारकप
१ौपसमुषु सिद्धा अतृतीयेषु व्यापाते क्षेत्रतः । निर्वाधातेन पुनः पञ्चदश तु कर्मभूमिषु ॥१॥ २ मोरपि समयो गताः सिध्यन्त्युत्सर्पिण्या | कालत्रिके । बिराघु च जाता अवसापिण्यां सिध्यन्ति कालद्विके ॥३॥
SC-962R5RS
दीप अनुक्रम [८६]]
SCR
~238~