________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [१९/गाथा ||५८..|| ...........
................. पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
केवल
१
.१२
[१९)
दीप अनुक्रम
भीमलय- मते जोगे अ आगमे । अत्थजत्ताअभिप्पाए, तवे कम्मखए इअ॥१॥" अत्र कर्मक्षयसिद्धेनाधिकारोऽन्यस्य सयोग्यगिरीया केवलज्ञानासम्भवाद् , अथवा सितं-बद्धं ध्मातं-भस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः पृषोदरादय इति रूपसिद्धिः, योगिनन्दा सकलकर्मविनिर्मुक्तो मुक्तावस्थामुपागत इत्यर्थः, तस्य केवलज्ञानं सिद्धकेवलज्ञानं, अत्रापि चशब्दः खगताने॥११२॥ कभेदसूचकः । अथ किं तद्भवस्थकेवलज्ञानं ?, भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-सयोगिभवस्थकेवलज्ञानं
च अयोगिभवस्थकेवलज्ञानं च, तत्र योजनं योगो-व्यापारः, उक्तं च-कायबाङ्मनःकर्म योगः ( तत्त्वा० अ० ६ सू०१), इह औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाहारकव्यापाराहतवागूद्रव्यसमूहसाचिव्याजीवब्यापारो वागयोगः, उक्तं च-"अहंवा तणुजोगाहियवयदवसमूहजीववावारो।सो वय-| जोगो भन्नइ वाया निसिरिजए तेणं ॥१॥" तथा औदारिकवैक्रियाहारकशरीरब्यापाराहतमनोद्रव्यसाचिव्याजीव-18२०
व्यापारो मनोयोगः, उक्तं च-"तह तणुवावाराहियमणदवसमूहजीववावारो। सो मणजोगो भण्णइ मन्नइ नेयं जओ दातेणं ॥१॥" ततः सह योगेन वर्तन्ते ये ते सयोगाः [योगाः]-मनोवाकायाः ते यथासम्भवमस्य विद्यन्ते इति सयोगी, सयोगी चासो भवस्थश्च सयोगिभवस्थस्तस्य केवलज्ञानं सयोगिभवस्थकेवलज्ञानं । तथा योगा अस्य विद्यन्ते इति योगी|
अथवा तनुयोगाहतवागाव्यसमूदजीवव्यापारः । स चाम्योगो भव्यते वाग् निसज्यते तेन ॥१॥ २ तथा तनुयोगावतमनोरयसहजीवव्यापारः । स मनो योगो भयवे मनुते क्षेयं यतस्तेन ॥१॥
[८५]
*NA★
२३
~235~