________________
आगम
(४४)
प्रत
सूत्रांक
[१९]
दीप
अनुक्रम
[८५]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [१९]/गाथा ||५८...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
वलनाणं च अयोगिभवत्थकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं ?, सयोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा- पढमसमयसयोगिभवत्थकेवलनाणं च अपढमसमयसजगभवत्थवलनाणं च अहवा चरमसमयसयोगिभवत्थ केवलनाणं च अचरमसमयसजोगिभवत्थवलनाणं च से तं सजोगीभवत्थ केवलनाणं । से किं तं अयोगिभवत्थ केवलनाणं ?, अयोगभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा- पढमसमयअयोगिभवत्थकेवलनाणं च अपढमसमय अजोगिभवत्थ केवलनाणं च अहवा चरमसमयअजोगिभवत्थ केवलनाणं च अचरसमयअजोगि भवत्थ केवलनाणं च से तं अजोगिभवत्थ केवलनाणं । (सू. १९ ) अथ किं तत्केवलज्ञानं ?, सूरिराह - केवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-भवस्थ केवलज्ञानं च सिद्धकेवलज्ञानं च, भवन्ति कर्मवशवर्त्तिनः प्राणिनोऽस्मिन्निति भवो-नारकादिजन्म, तत्रेह भवो मनुष्यभव एव ग्राद्योऽन्यत्र केवलोत्पादाभावात् भवे तिष्ठन्तीति भुवस्थाः 'स्थादिभ्यः क' इति कः प्रत्ययः, तस्य केवलज्ञानं, चशब्दः स्वगतानेकभेद सूचकः तथा 'पिधू संराद्धी' सिध्यति स सिद्धः यो येन गुणेन परिनिष्ठितो न पुनः साधनीयः स सिद्ध उच्यते, यथा सिद्ध ओदनः, स च कर्मसिद्धादिभेदादनेकविधः, उक्तं च- "कैम्मे सिप्पे य विजाए,
१ कर्मणिशिल्पे च विद्यायां मन्त्रे योगे चागमे अर्थे यात्रायामभिप्राये तपसि कर्मक्षय इति ॥ १ ॥
For Parts Only
~234~
१०
१२